पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्र-

न वा । तदर्थ विचार्य कीदृश्यङ्गतेति । केचिदाहुः-इयं यावजीवादिपौरनुष्ठीयमान- स्याङ्क तदा तत्कालमध्यपतितत्वाद्विकृतीनां प्रसझेनोपकुर्वत्यौ न पुनस्तदर्थत्वेनानुष्ठेपे इति । तत्र यावजीवता कर्तृधर्म इति मते तु न कालस्य यावजीवनोपलक्षितस्यान त्वेन विधानम् । कालो हि दर्शपूर्णमासाख्य एवागत्वेन विधीयते स तु प्रतिपर्व समा- प्यत इति न प्रसङ्गसिद्धिः । तार्ह प्रामुतां न प्राप्नुतः । कुत एते इष्टी अनारम्याधी- 1 तेन वाक्येन दर्शपूर्णमासावारममाण इत्यनेन प्राप्नुतः सूत्रे समुदायानुवादासमुदा- यानं वैमृधवत् । न च समुदायाङ्गातिदेशः कुत्रचिदस्ति । विकृतिर्हि प्रत्येकमानेया. दिप्रकृतीनां मध्ये यस्यैवाकजातं चोदकेन गृह्णात्यन्यथा वैमृधोऽपि पौर्णमासविकारेषु प्रामुयात्तस्मान्न समुदायाङ्गमतिदिश्यते । वक्ष्यति चैकैकस्यैवामित्यतिदेशविचार इति समुदायरूपप्रकृतेरसंमवात् । किं चेमे यदि प्रयोगाङ्गे स्यातां प्रतिप्रयोगमावर्तेयातां न चैवमस्ति तत्कस्य हेतोः प्रथमस्यैव प्रयोगस्य पूर्वपावित्वमात्रेण सकलप्रयोगाङ्गत्वेन प्राप्तत्वात् । कथम् । संज्ञयेति ब्रूमः । अन्वारम्भणीयारम्भणीययोः संज्ञयोरादेव । न च पशावपि तथा स्यादिति तत्र पाविष्टिरूभयतोऽन्यतरतो वेति बाव॒चसूत्रे पश्व- गत्वमात्रश्रवणात्स्वयमपि वक्ष्यति पश्विष्टिश्च नेति । पशोरेवागं नाऽऽरम्मात्पूर्वभा- वितया सर्वप्रयोगाङ्गमिदमेव मनसि निधाय प्रयत्नो न कृतो निराकरणार्य सूत्रकारे- ण विकृतिषु प्राप्तेरमा मन्यमानेन । किंच ज्ञापकमप्यस्ति यत्र प्राप्तिरभूत्तत्रोक्तमेवा. गभूतेषु पशुषु षड्ढोता पश्चिष्टिश्च न विद्यते । तत्र प्राप्ति दर्शयितुं पश्विष्टिरित्युक्तम् । तत इष्टिम्वपि यदि प्राप्तिः स्याद्वदेदेव नाङ्भूतास्विष्टिवन्वारम्भणायेति ।

अमावास्यायामादधानस्यैतदविकृतम् ।

यदुक्तमाधान तदमावास्थायामविकृतं यथोकं तत्तथैव । अमावास्यायामाधानं कृत्वा तस्मिन्नेव दिवसे सेट्यपवर्ग इत्यर्थः । नक्षत्राधानस्याप्युपलक्षणं तत्रापि यस्मिन्नक्षत्रे प्रातरादधीत तस्मिन्नेव दिने सेष्टिसमाप्तिराधानस्य । एतद्यदि पवमानहवींषि तदैव निर्वपेन्नो चेत्तद्विनैवाऽऽग्नेयं कृत्वा विरमेदिति पक्षस्तु नक्षत्रामावास्याधाने ।

पौर्णमास्यां तु पूर्वस्य पर्वण औपवसथ्येऽहन्यग्नीनाधाय सेष्ट्यपवृज्य ।

पूर्वस्य पर्वणः पौर्णमास्या औपवमध्येऽहनि चतुर्दश्यां प्रातराधानं सेष्टि समाति नीत्वा तस्मिन्नेव दिने ।

तदानीमेव चतुर्होतारं सारस्वतौ होमावन्वारम्भणीयां च कुरुते ।

चतुर्दश्यामेव सर्व कुरुते । चतुर्होतारं चतु)तृहोमम् ।

क ग. उ. प. वास्याङ्ग । २ ख. च, छ, ट, वृच्य।