पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० सत्यापाढविरचितं श्रौतसूत्र- [२ तृतीयप्रश्ने-

चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।

अप्रैणाऽऽहवनीयं गत्वा दक्षिणतस्तिष्ठजुहोति दविहोमत्वात्परिस्तरणप्तमन्त्रपरिषे. कसमिदाधानपूर्वकं जुहोति स्वाहाकारेण पूर्णाहुतिनाम(मि)कामाहुतिम् । अग्निदेवता ।

तामेकेषां तूष्णीमग्निहोत्रमित्यधिकुरुते ।

तां पूर्णाहुतिमेव तूष्णीमाग्नहोत्रमिति अत्र स्थामेऽधिकुरुते नान्यत्तूष्णीमग्निहोत्र, लक्षणं कर्मेत्येकेषां शाखिनाम् ।

ये अग्नयो दिवा ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति द्वितीयाम् ।। ११ ।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने चतुर्थः पटलः ।

द्वितीयां पूर्णाहति जुहोति । अग्नयो देवताः । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- चैजयन्त्यां तृतीयप्रश्ने चतुर्थः पटलः ॥ ४ ॥

3.5 अथ तृतीयप्रश्ने पञ्चमः पटलः ।

तदानीमेवाऽऽग्नेयस्याष्टाकपालस्यान्वाधानादीनि कर्माणि प्रतिपद्यते ।

सदानीमेवेति सद्यः पूर्णाहुत्यनन्तरमेव नतु पवमानहविर्वकालान्तरेऽपीत्युक्तम् । अन्वाधानादीनीति विकृतिस्वरूपं प्रदर्शितम् । प्रतिपद्यन्ते त एतत्विजः ।

यत्प्राक्प्रोक्षणात्तत्कृत्वा ।

उत्तरकरिस्मार्थमनुवादोऽवधेः ।

सभायां मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्य व्यूह्य (व्यु) समू(मु)ह्य प्रथयित्वाऽक्षेषु हिरण्यं निधाय निषसाद धृतव्रत इति जुहोति ।

सभाऽऽधानप्रेक्षकास्तस्यां मध्येऽधिदीव्यन्त्यस्मिन्स्थाने तदधिदेवनं स्थानं तदुद्ध- त्यावीक्ष्य तत्र स्थानेऽक्षाविभीतकान्युप्यैकत्र स्थापयित्वा ब्यू(व्य)ह्य वियुज्य समू(मु)ह्य

१ घ. छ, ज. स. अ. द. "स्थापन्यन्वाधानप्रमृतीनि ।