पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४च०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३१९

सर्वा एकैकस्मिन् ॥ १० ॥

सर्वास्तिन एकैकस्मिन्नग्नौ गार्हपत्यादिक्रमेण । अदृष्टार्थत्वाद्यथाक्रममकैकाधानं मा भूदित्यर्थः ।

अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयमिति तृतीयामेके समामनन्ति ।

अग्ने पावकेत्यस्याः स्थान इत्यर्थः ।

समुद्रादूर्मिर्मधुमाꣳ उदारदुपाꣳशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतम्य नाभिः । वयं नाम प्रब्रवामा घृतेनास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्माशृणवच्छस्यमानं चतुःशृङ्गो वमीद्गौर एतत् । चत्वारि शङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आविवेश स्वाहेति शमीमयीर्घृतान्वक्ताः सर्वा एकैकस्मिन् ।

समिध इत्यनुवृत्तिः । अग्निदेवता । स्पष्टम् ।

प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीꣳ समिधमादधाति विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीं ताꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीꣳ शमीमयीं पूर्वामेके समामनन्ति वैकङ्कतीमुत्तराम् ।

प्रत्येकमग्निषु ।

प्रातरग्निहोत्रस्याऽऽवृता तूष्णीं प्रातरग्निहोत्रं जुहोति ।

नेदमग्निहोत्रमपि तु कर्मान्तरमाधानाङ्गमिति वक्तुं प्रातरग्निहोत्रस्याऽऽवृतेत्युक्तम् । अग्निहोत्रवन्जुहोतीत्याध्वर्यवमेव सर्व मन्त्रवर्जम् ।

जुहूꣳ स्रुवं च संमृज्य ।

स्त्रिक्च स्त्रीहितिश्चेत्यादिना यजमान आहवनीयमुपतिष्ठते विराजक्रमैश्च सर्वा यथालिङ्गम् ।

१ क. स. ग. छ.ट, ण. °ता प्रा।