पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने-

सामानि तेन विहितप्रषिद्धत्वाद्विकल्प इति पर्यवस्यतीत्यर्थः । निहित माहवनीय वारवन्तीय साम गायति । एतस्यापि विकल्पः ।

आनशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते ।

अध्वयोरुपस्थानम् ।

नानभिहुतमुपस्पृशति ।

शमनहोमात्पूर्वमग्निस्पर्शनं न कुर्यात् ।

आज्येनौषधीभिश्च शमयितव्यः ।

अमय इत्यर्थः । शमनमेतेषामनेन कर्मणा भवतीति कर्माकं ज्ञानम् ।

ओषधीराज्येऽवधाय या ते अग्ने पवमाना पशुषु प्रिया तनूर्या पृथिव्यां याऽग्नौ या रथंतरे या गायत्रे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा या ते अग्ने पावकाऽप्सु प्रिया तनूर्याऽन्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि याऽऽदित्ये या बृहति या स्तनयित्नो या जागते छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहेति तिस्रः पवमानाहुतीर्हुत्वा।

मग्निः पवमानो देवता । पवमाननामिका आहुतीः । ओषधीर्यथाशक्ति संपादिताः सर्वा भाज्ये लौकिके मिश्रयित्वा जुहोति । शमनहोमः सर्वेषु । नानभितमित्याहक- नौयविषये। सभ्यावसथ्ययोराधानं वचनामावान गार्हपत्यादपि तु-

लौकिकमग्निमाहृत्य मथित्वाऽऽहवनीयाद्वा सभ्यावसथ्यावादधाति ।

अत्राऽऽपस्तम्बेनोक्तं यथाधानमिति तस्मात्तावानेव मन्त्रः । स्पष्टमन्यत् ।

प्रतिषिद्धौ सभ्यावसथ्यावेकेषाम् ।

तस्माद्विकल्प इत्यर्थः।

अग्न आयूꣳषि पवस इति तिसृभिराश्वत्थीस्तिस्रः समिध आदधाति।

न स्वाहाकारो देवता लिङ्गोक्ताः।

१ घ. इ. ज, श.अ. द. 'ज्येन चौष । १ घ. द. या वाऽऽह।