पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३तृ० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३०९.'

सजोषा हिरण्ययोनिर्वह हव्यमग्न इत्युत्तरतः संभाराणाꣳ सुवर्णꣳ हिरण्यमुपास्यति ।

आयतनेषु संमारेषतरत आयतनेष्वेवोपास्यति स्थापयति ।

अतिप्रयच्छति रजतं द्वेष्याय यदि द्वेष्यं न विन्देन्निरस्येन्नोपास्य पुनराददीत ।। ६ ।।

दानं निरसनं चादृष्टार्थ निरसनं नाऽऽयतनेषु । स्पष्टमन्यत् ।

चन्द्रमग्निं चन्द्ररथꣳ हरिव्रतं वैश्वानरमप्सुषदꣳ सुवर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुरित्युपास्तमनुमन्त्रयते ।

नानुमन्त्रणं दानपक्षे ।

पुष्करपर्ण उदुम्बरः शमी विकङ्कतोऽश्वत्थोऽशनिहतो वृक्षः पलाशश्च ।

अग्रिममाकृष्यत इति वानस्पत्यास्तानितः प्रथमं जज्ञ अग्निरिति निवपतीति योग्यत्वात्सवदिति नानुषज्यते तद्विकल्पार्थ द्वितीयेन कल्पेन । तदयमों यथा पूर्वपार्थिवा विभज्य न्युप्ता एवमेतेऽपि तथैव न्युप्या मन्त्रस्तु सर्वेषामेक एव । अथवाऽऽहरणमस्त- ल्लिरावृत्तिस्तैस्तदेति वानस्पत्यास्तानित्येतावदेवाग्रिममाकृष्यते निवपतीति पूर्वतन विप्रकृष्टमाकृष्यते । तदुक्तं वैखानसेन समारग्रहणमन्त्ररित्येक इति ।

अपि वा येऽन्ये पुष्करपर्णाद्विकङ्कताच्चेति वानस्पत्यास्तानितः प्रथमं जज्ञे अग्निरिति सकृदेवैकैकस्मिन्निवपति ।

पुष्करपर्णविकङ्कतौ तु पूर्ववद्विभज्यैवान्यानेकत्र कृत्वा प्रत्येक मन्त्रावृत्त्या सर्वेष्वाय- तु तनेषु निवपति सकृदिति सर्वत्रेति भ्रमनिरसार्थमेकैकस्मिन्नित्युक्तं सकृत्सहैव सर्वान् ।

सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च सꣳसृजति।

आयतनस्थान् । तदेवं ज्ञायते पूर्वपुञ्जानेव प्रत्येकं विविक्तानायतने स्थापयेदिति ।

सं वः सृजामि हृदयानि सꣳसृष्टं मनो अस्तु वः । सꣳ सृष्टः प्राणो अस्तु व इति सर्वान्संभारान्सꣳसृजति ।

पूर्व मन्त्रेण संसृष्टानसंसृष्टानेकत्र मिश्री करोति प्रत्यायतनं मन्त्रावृत्त्या ।

ऋतꣳ स्तृणामि पुरीषं पृथिव्यामृतेऽध्यग्निमादधे सत्येऽ

१ घ. उ. ज. अ. ज. ह. 'मभिम । ३ घ, ङ, ज, ढ, क्षः पाला । ३ ग. ठ, प. पूर्व पा'। क. ग. च. ट. ४. ण, पूर्व पु । -