पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० सत्यापादविरचितं श्रौतसूत्र- [२ तृतीयप्रश्न-

ध्यग्निमादधे दिवस्त्वा वीर्येण पृथिव्यै महिम्ना । अन्तरिक्षस्य पोषेण सर्वपशुमादध इति सꣳसृष्टान्कल्पयति ।

कल्पाते सर्वान्समो करोत्यायतनेषु प्रत्येक मन्त्रावृत्त्या कल्पनं समर्थीकरणमग्नि- धारणे तत्सर्वायतनस्तरणायेति मन्त्रलिङ्गागम्यते ।

उद्यत्सु रश्मिष्वपोदू(दु)ह्य ब्राह्मौदनिकस्य भस्म ।

उद्यत्सु वर्तमानसामीप्य उक्तमुदयात्पूर्व गार्हपल्याधानविधानादायतनगतं निःशेष कृत्वा।

दशहोत्राऽरणी संनिधाय ।

चित्तिः गिति द्वे अरणी संगते कृत्वा तत्र बामौदनिकस्य स्थाने निदधाति । प्रतीचीनप्रजननामिति वैखानसेन स्थानमुक्तमापस्तम्बेन भस्मापोझ तस्मिञ्छमागर्मा- दग्निं मन्यतीति । अत्र वैखानसेनोक्कमधरारणिमर्धमात्मानं विष्णुमर्धमाग्नं ध्यायन्सहा-- मेऽमिनेति मन्यतीति ।

सहाग्नेऽग्निना जायस्व सह प्रजया सह रय्या सह पुष्ट्या सह पशुभिः सह ब्रह्मवर्चसेनेत्यत्राग्निः मन्थत्युपतिष्ठत्यश्वे।

सकृदेव मन्त्री विष्टापृथक्त्वेऽपि द्रव्यस्यैकत्वात् । उप समीपेऽश्व तिष्ठति । अत्र प्रकृते बासौदनिकामे स्थाने ।

मथ्यमानेऽग्नौ चतुर्होतॄन्यजमानं वाचयति ।

ब्रह्मवादिनो वदन्ति किं चतुर्होतॄणां चतुझेतृत्वमित्यत्र चतुर्होतृशब्देन गृह्यन्तः एव बहुवचनेन होतृनिति विनियुक्ता न तु पृथिवी होतेत्ययमेव बहुवचनवैया- पत्तेः । चित्तिः सुक् । पृथिवी होता । अग्निता । सूर्य ते चक्षुः । महाहवितेति पञ्च तान्यनमानं वाक्यशः पाठयति ।

अगन्नग्निर्होता पूर्वः पूर्वेभ्यः पवमानः पावकः शुचिरीड्य इति जातमग्निमनुमन्त्रयते ।

अनुलक्षीकृत्य मन्त्रेण प्रकाशयेत् । अत्र याजमान प्रनापतेस्त्वा प्राणेनेति । भातमग्निमभिप्राणिति अभिनिम्रतीत्यर्थः । अहं त्वदस्मीति जातमभिमन्व्य वरं ददा- तिवाचं च विसृजतेऽत्र क्षौमे वाससी परिदधाते यजमानः पत्नी च ते भपवृत्तेऽन्या- धेयेऽध्वर्यवे दत्त इति याजमानम् । अध्वर्यु:-

१ ख. च. छ.ट, 'यतीति । २ घ. छ, ज, श. म. मभिमत्र ।