पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ सत्याषाढविरचितं श्रौतसूत्रं- . [३ तृतीयपने-

यत्पृथिव्या अनामृतꣳ संबभूव त्वे सचा । तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति गार्हपत्यायतने वल्मीकवपां निदधाति ।

प्रत्येक मिन्नमनप्रदर्शनार्थ मध्ये निवपतीत्युक्तम् ।

यदन्तरिक्षस्यानामृतमिति दक्षिणाग्नेर्यद्दिवोऽनामृतमित्याहवनीयस्य ।

संबभूवेति द्वयोरप्यनुषङ्गः प्रथमात् ।

तूष्णीमितरयोः ।

अत्रार्थपृथक्त्वेऽभ्यावर्तत इत्यावृत्तिरन्तिमस्य मन्त्रस्य प्राप्ता तथाऽपि गार्हपत्या- वित्रयं सामविधानार्थ पृथिव्यादिरूपेण संस्तुतं न सभ्यावसथ्ययोस्तदस्तीति दिव इति मनलिशाविरोधात्तूष्णीमिष्टमाचार्यस्य । वैखानसस्य चाऽऽपस्तम्बवत्सर्वत्र मन्त्रः।

उत्समुद्रान्मधुमाꣳ ऊर्मिरागात्साम्राज्याय प्रतरां दधानाः । अमी च ये मघवानो वयं चेषमूर्जं मधुमत्संभरेमेति सूदम् ।

गतम् ।

इयत्यग्न आसीरिति वराहविहतम् ।

एतावानेव मन्त्रः।

अदो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता व्यसर्पो महि त्वा । अदृꣳहथाः शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्र इति शर्करास्ता निवपन्यं द्वेष्टि तस्य वधं मनसा ध्यायति ।

नित्यत्वात्पाप्मानमेव ध्यायति द्वेष्य(प्या)भावे । एवं सप्त पार्थिवाः पुष्फरपणे न पार्थिवेषु । पञ्चपक्षे ये केचन पश्च मन्त्रास्तल्लिङ्गा एव । सर्वेषामभावे विकल्पमाह-

लौहान्यौदुम्बराणि पार्थिवानां विकल्पार्थानि भवन्ति ।

वाशब्देन भाव्यं लौहान्यौदुम्बराणि वेति, तथा नोक्तं समानार्थानां विकल्पः स्वत एव सेत्स्यतीति मत्वाऽनेन शिष्या व्युत्पादिता अन्यदपि वाशब्दाभावेऽपि विकल्पो यथा स्यादिति । तत्तु पूर्व वेदिकरणप्रस्तावेऽमावास्याविषये दर्शितमेव । लौहानि लोहस्य शकलानि । तथोदुम्बरस्य तानस्य शकलानि ।

यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः संभूय सगणः