पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तृ० पटक: महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३०७

शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्यद्भिरवोक्षति ।

भवाचीनमुष्टिना प्रत्यायतनं मन्त्रेणाऽऽवृल्या ।

उद्वयं तमसस्पर्युदु त्यं चित्रमित्यत्र खरहोमानेके समामनन्ति ।।५ ।।

खरेण्वायतनेषु होमाः खरहोमा आयतनसंस्कारत्वात्प्रत्येकं वैखानसः पृथक्पृथक्त- पडुलै होतीस्याह हिरण्यं निधायेति च ।

उपक्लृप्ताः संभाराः पञ्च पार्थिवाः सप्त वा ।

विकल्मोऽग्ने विनियोगार्थ संभृतास्तु. सप्तापि ।

एवं वानस्पत्या:।

समः पञ्च वेत्यर्थः । उपतृप्ताः पूर्वमेव संभृताः ।

तेषामेकैकं द्वैधं विभज्य ।

तेषां पश्चानां सप्तानां वैकैकमंशममिति यावत्तत्पुनद्वैधं विभज्यते । तदुक्तं वैखान- सेनाऽऽपस्तम्बेन च सिकता द्विधा कृत्येति ।

गार्हपत्यदक्षिणाग्न्योर्निवपति ।

अर्थ द्वेधाकृतं द्वयोरायतनयोरग्निशब्देन ललितयोरनुषत्कयो ।

अर्धाꣳस्त्रैधं कृत्वा पूर्वेषु ।

भाहवनीयादिपु त्रिषु यद्येकस्तदाऽर्धस्य न विभामः सर्वमर्धमाहवनीय. एक एवं विभागप्रकारमाभिधाय समन्त्रं प्रयोगमाह-

अग्नेर्भस्मासीति सिकता निवपति ।

अर्थपृथक्त्वेऽभ्यावर्तत इति न्यायात्प्रत्यायतनं मन्त्रावृत्तिः । युक्तविभागप्रकारे- त्यर्थः । पुरीषमसीत्यन्तम् ।

संज्ञानमसि कामधरणमित्यूषान् ।

भूमादिति मन्त्रान्तः । गतम् ।

तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ।

तानूषानायतनेषु निवपन्प्रत्येक मन्त्रोच्चारणसमये यच्चाद इदं चन्द्रमति कृष्ण रूपं दृश्यते तदिह पृथिव्यामस्तु । एवं संभावनाऽदृष्टार्थी श्रुतिसामर्थ्यात् । द्वावेतो मन्त्री लिङ्गेन प्रापितौ सिकतोषाणां पुरीधामृतत्वेन संस्तवादापानब्राह्मणे ।

उदेह्यग्ने अधिमातुः पृथिव्या विश आविश महतः सधस्यात् । आशुं त्वा यो दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपामित्यारदूत्करम् ।

मतम् । -