पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयपने--

बहिः कोणस्थशनुभ्यो दक्षिणोत्तरपार्श्वयोः । अष्टाङ्गुलप्रमाणे तु शकुंश्चतुर आदिशेत् ॥ अगुलरष्टमी रज्जु पार्श्वमानी विवर्धयेत् । क्षिप्त्वा पाशी बहिः शङ्को रज्ज्वा तां नमयेक्रमात् || कृप्त रेखा बहिः कुर्यान्मृदाऽधोमेखला सुधीः । चतुरङ्गुलविस्तीर्णामुत्सेधेन षडङ्गुलम् ।। अग्न्याधानस्य चेष्टीनां विहारोऽयं प्रदर्शितः । इति वृद्धकारिका बौधायनीयानां तदेवेष्टमस्माकमपि ।। मानद्वयं त्वायतनेषक्तं तत्तु व्यवस्थया । धिणियानामायतनं पिशीलगतमूचिवान् ॥ सूत्रकृत्तत्पिशीलं त्वरनिना सममुच्यते । विष्णियानमण्डलाकारांश्चतुरश्रानथोचिवान् ।। अरनिमितविष्कम्भमारलं पश्चिमाग्निगम् । तम्मानेन समं क्षेत्र दर्शितं पूर्ववदिगम् ॥ अगुलैरेकविंशत्या नवभिश्च तिलैः सह । चतुरश्र तथा चैव दक्षिणानेरपीरितम् ॥ यद्यरस्निप्रमाणेन चतुरश्रं तु धिष्ण्यगम् । तरक्षेत्र वर्तुलं सप्तविंशत्यङ्लसंमितम् ॥ तेनारनिप्रमाणं तु चतुरश्नमुदीरितम् । दक्षिणान्याखरेऽस्माकं विशेषस्त्वभिधीयते ॥ अन्तराल पञ्चधा वा षोदा वा भाजितं तथा । षष्ठं वा सप्तमं वाऽपि भागमागन्तुमानयेत् । तां रज्जु त्रिगुणीकृत्य त्वाद्यभागे च कर्षणम् । पूर्वापराग्निमध्यस्थशङ्कोः पाशावथापि वा ॥ खरयोरन्तराद्यन्तशङ्कोः पाशौ निधाय च । कर्षण दक्षिणाऽऽकृष्य कर्षणे शकुमारवनेत् ॥ स मध्यो दक्षिणस्या रथवा तस्य दक्षिणे। . दक्षिणाग्नेरायतनं तत्प्रकारो द्विधा भवेत् ।। शङ्कृतोऽष्टाङ्गले सार्धे शकुमुत्तरतो न्यसेत् । यद्वा सप्तदशाङ्गुल्या वर्तुलं भ्रामयेदथ ॥

१ क. ग. ८. उ. कृप्तरे । ३ क. ग. चं, छ, ट, ठ. शीलं मत' ।