पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २द्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २९३

दक्षिणे वा दक्षिणार्धे ह्यपरो भाग उच्यते । अरनिमानायतनः पूर्वाग्निः स्यात्तदाऽत्र तु ॥ एकोनविंशदगुल्यायामा रज्जूरथाधिका । अङ्गुलस्य तृतीयेन मागेन त्वनया दिशेत् ।। मण्डलं पूर्ववत्तत्र दक्षिणाग्निं प्रकल्पयेत् । मण्डलस्य चतुष्कोणकरणेन यथाश्रुतम् ॥ सूत्र संबध्यते तस्मादेवं व्याख्यातृभिः कृतम् । ये तु वर्तुलविष्कम्भ त्वधिकं किंचिचिरे ॥ तेषां विरोधोऽवश्यं स्याद्गणितेन न संशयः । एवं ब्राह्मौदनात्पूर्वमाधानार्थ प्रकल्पयेत् ॥ एवं संभृतपूर्वाङ्गः शोधितात्मा सभार्यः- संकल्पं कुर्यात् । गणेशादीष्टदेवता दि. स्मरणपूर्वकं दर्भेष्वासीनयोर्दभपाण्योर्यतास्योदपत्योरागकरण दर्शपूर्णमासोक्तमनुसं- धेयम् । तत्र विशेष:-अद्यतनात्संवत्सरेऽस्मिन्नृतावस्मिन्पर्वणि नक्षत्रे वा अथवाऽद्यतनाहतो द्वादशाहे चतुरहे व्यहे ह्यह् एकाहे वाऽस्मिन्नक्षने पर्वणि वेति स्मृत्वाऽग्नीनाधास्ये सर्वकर्मसिद्धयर्थ यानि कर्माणि कर्तुं शक्ष्यामि येषु चाधिकारस्तेन कर्मणा यज्ञेश्वरं प्रीणयानीति दंपती त्रिरुपांशु त्रिरुच्चैर्वदतः । केचित्सोमपूर्वान्होमपूर्वानिष्टिपूर्वी नित्यपि स्मर्तव्यमित्याहुन तेन कश्चिद्विशेषः । संकल्पा- त्पूर्वमेवारार्पणमुदकशान्ति प्रतिसरबन्धं च कृत्वा पूर्वेास्तद्दिने वा नान्दीश्राद्धं कुर्यात् । तत उक्तलक्षणानृस्विजो वृणुयात् – ब्रह्माण होतारमध्वर्युमाग्नीधम् । अन्या धेये ब्रह्माणं त्वामहं वृण दिना । तथा भविष्यामीति प्रतिब्युः । अध्वर्युपूर्वान्ता स्पष्टवाचो वेदवेदाङ्गपारगान् । अत्र वैखानसः-प्रतिसरं बद्ध्वा तहिने ब्राह्मणानुक्तक- क्षणानृविजो वृत्वा संपूज्य मधुपर्क ददाति यजमानः पत्नी च नर्वस्त्रोत्तरीयामरण- पुष्पाद्यैरलंकृतौ भवत इति । कर्माविष्वेतैर्नुहुयादिति श्रुतेरौपासने कूष्माण्डैराधारवता तन्त्रेण च्छित्वा स्थापिते अरणी पूर्वशुष्के ।

अग्नीनाधास्यमानस्य यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यश्वत्थस्य शमीगर्भस्यारणी उद्धरति।

अग्नोनाधानलक्षणेन कर्मणोत्पादयिष्यमाणस्य यजमानस्य यो अश्वत्थ इत्यनेन मन्त्रेणाध्वर्युररणी आहरति यजमानगृहं प्रति अश्वत्थवृक्षस्य शमीवृक्षोत्पन्नस्य संब- १च. तास्म।