पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २८६ सत्याषाढविरचितं श्रीतसूत्र- [श्तृतीयप्र-

पतुरङ्ग्रौत्सवां द्वादशाङ्गुलविस्तीर्णा पोडशामलायामामिति । चतुर्विशत्यङ्गुला. मिति कात्यायनः । विष्णुपुराणेऽपि गायत्र्यक्षरसंख्ययेत्यादि चोक्तम् । भारद्वाजस्तु यो अश्वत्थः शमीगर्भो भूमि मूलेन संगत इति । यस्याश्वत्थस्य मूलं साक्षाभूमि प्राप्त म. एव न शम्घामप्युत्पन्नमात्र इत्यर्थः । अस्मदाचार्थस्योभयमिष्टम् । तथाऽग्रे वक्ष्य- माणां शालामपि तथाऽऽयतनान्यपि पूर्वमेव कुर्यात् । तदेतत्सविशेषमुक्तं वैखानसेन- शमीगर्भमश्वत्थं यद्यशमीग: शुक्लाङ्कुरमशनिवाग्वनुपहत्तमञ्यं परस्य स्थानावासमबहु- शुष्कमशीर्णमन्त्यजनात्यनुपहतं गत्वा वैश्वानरसूक्तेन प्रदक्षिणं कृत्वा प्रणमत्तेनैव प्राचीमुदीर्ची का शाखां प्रागादिप्रदक्षिणं छेदयित्वा प्रागग्रामदगनां चाधोभागेनाधा- रणी त्वक्पार्श्विभागां विगतत्वचं विशोषितां चतुर्विशत्यमुलायतामष्टाङ्गुलविस्तारां चतुरङ्गुलोन्नता तथोत्तरभागेनो(गो)त्तरामरणी च गायत्र्याऽथ करोति तत्र प्रथमानि यानि चत्वार्यङ्गुलानि शिरश्चक्षुः श्रोत्रमास्यं च द्वितीयानि ग्रीवा वो हृदयं स्तनस्तृ- तीयान्युदरप्रभृति चतुर्थानि श्रोणपिञ्चमान्यूरूषष्ठानि जथे पादावित्येके एवमरणी सधैरङ्गैः संपूर्णे भवतो यच्छीणि मन्थति शीर्षक्तिमान्यजमानो भवति यहोवायामवे. पनो यत्र मन्थेदनारब्धोऽस्य यज्ञो भवत्यूरू रक्षसां योनि धे पादौ पिशाचानां श्रोणी देवानां योनिस्तस्माच्छोण्यामेव प्रथमं मन्येन्मूलादष्टाङ्गुलं परित्यज्यानाच द्वादशा- मुलं पार्श्वतस्त्रीणि त्रीण्यङ्गुलानि प्रथममन्थन एवं प्रजननं कुर्वीतोत्तरारणेरष्टाल्गुल, परिणाहं प्रमन्थं चीत्वा मन्थमूले संधत्ते तेन सहितः षड्विशत्यङ्मुलायतो मन्यो भवति तथा छिद्रमित्युक्तं प्राचिरा अरणिस्तथा वेदिः । गृहे सौम्य पश्चिमपूर्वायता तथाऽनुवंशोऽपूर्वदक्षिणयोरियुगां महती शालां कल्पयित्वाऽस्थिरोमकेशाकारतुषका- ष्ठाश्मलोष्टपिपीलिकादीन्वयित्वा मृदा शुद्धयेति गार्हपत्याद्यायतननिर्माणमुक्तम् । अस्य वैखानससूत्रस्यार्थः स्पष्टः । त्वक्पावविभागानिति स्वनि पार्श्व ऊर्ध्वभागों यस्याः सा पार्श्वयोरूभागे च तक्षणं बहु न कार्यमित्यर्थः । ततस्तु शाखैव तावती ग्राह्या यावता विस्तारोऽष्टाङ्गलो भवेत् । अधोभागे तु गर्भपर्यन्तं तक्षणं कार्यमित्यर्थः । ततोऽर्धभागे चतुर्विंशत्यङ्गुलदीर्धाष्टाङ्गुलविस्तारा चतुरङ्गुलोत्सेधा कार्या । नात्र शाखायाः पाटनेन दलद्वयं संपाद्य तयोरराणिद्वयं कार्यमित्युक्तं किं तु तस्याः शाखाया अधःकाण्डमघराणिं तदूर्ध्वमुत्तरारणिमिति केचित्पाटनेनैवेच्छन्ति शिरआदिकल्प. नाऽग्रमारभ्यार्थवादा एते विधिस्तु मूलादष्टामुलं परित्यज्यानावादशाङ्गुलं पार्श्वयो- स्त्रीणि त्रीणि मध्ये द्यगुलविस्तारं चतुरङ्गुलदीर्थ मन्थनस्य प्रथमस्य स्थानमित्यधरा- रणिविषये तथोत्तरारणिविषयेऽपि तु-उत्तरारणेरष्टाङ्गुलपरिणाहमष्टाङ्गुलेन सूत्रेण परितो वेष्टनन समं प्रमन्थनामकं शकलं चोवोदर एतदपि त्वमभामादेव । मन्थमूले 0 १क. ग.च, छ.ट. ठ.. "मन्यदप्रथंब।