पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ सत्यापाढविरचितं श्रौतसूत्र- [ स्तृतीयप्रश्न-

एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वम् ।। २२ ।।

इति हिरण्यकेशिसूत्रे द्वितीयप्रश्नेऽष्टमः पटलः ॥ ८॥

इति.हिरण्यकेशिसूत्रे द्वितीयः प्रश्नः ॥२॥

आध्वर्यवेऽतिदेशो व्याख्यास्यते । त(अ) तादृग्व्याख्येयं नास्तीति सूचयति । द्विरुक्तिः प्रश्नपरिसमाप्त्यर्थी । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां द्विती यप्रश्नेऽष्टमः पटलः ॥८॥ सत्याषाढमुनर्जयन्ति विपुला वाचो विमर्शेन या पायंपायममीक्ष्णशोऽमृतरतास्तृप्तिं न जग्मुर्बुधाः । तुष्टा यामिरुदारबुद्धय इमे सूत्रेऽपदेशैर्जना- नुद्धतुं नडतापसंतमसतो देवस्य गुप्त्यै स्थिताः ॥ १ ॥ स्मारस्मारमनेकशो मुनिवरान्व्याख्यानसंस्फूर्तये प्राप्ता ह्यल्पधियाऽपि संस्फुटतरा व्याख्याऽस्य सूत्रस्य सा। विष्णौ यज्ञतनौ पुराणपुरुषे प्रत्यर्पिता नांहसा योज्याऽमितिभिः प्रसादविशदैः सद्धिः पुनदृश्यताम् ॥ २ ॥ इति दर्शपूर्णमासौ पिण्डपितृयज्ञो ब्रह्मत्वं च तयोः समाप्तानि । इति हिरण्यकेशिसूत्रव्याख्यायां द्वितीयः प्रश्नः ॥२॥


3.1 अथ तृतीयप्रश्ने प्रथमः पटलः ।

यदर्पितं कर्म फलाय कल्पते यदर्पित बन्धविमुक्तयेऽपि च । सञ्चित्सुखानन्तमनन्तमीश्वरं नमामि विष्णु दुरितेमदारणम् ॥१॥ वेदत्रयात्मन्ननलत्रयात्मन्नीशत्रयात्मन्प्रकृतेर्गुणात्मन् । जन्तोरवस्थात्रितयानुबिम्बविम्बत्रयात्मन्नक मामनर्थात् ॥ २॥ ओंकारप्रतिपादितं सुरनुतं भक्तानुकम्पायुतं दोःपझे दधतं दतं हरसुतं श्वैत्यं भजन्तं तनौ । ज्ञानाच्छादितमोपहं कविमहं सोहंधिया गां(ग)मनौ । ध्येयै देहभृतां भयच्छिदमज लक्ष्म्या मनामीश्वरम् ॥ ३ ॥