पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ०८पटलः] महादेवकृतवैजयन्तीष्याख्यासमेतम् । २६१

हार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च ।

उभयोः समुच्चयो न प्रत्येक जपो भवत्यदृष्टार्थत्वात् ।

ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यों प्रतिष्ठेत्यनूयाजसमिधि ।

प्रसौतीति विप्रकष्टमयाकृष्यते ।

भूमिर्भूमिमगान्मातामातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किंच यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत ।

प्रायश्चित्तार्थमेतत् । यज्ञे प्रयोगकाले ।

सार्वत्रिकमेके समामनन्ति ।

प्रयोगकालादन्यत्रापि । अन्यदाऽपि भिन्नं मृन्मयमागामिप्रयोग वृतो ब्रह्माऽमिम- नयते । तस्याऽऽदावेव प्रतिनिधि ह्यः ।

ब्रह्मभागं प्राश्य ।

दिवो भागोऽसीति पूर्वमेव प्रदर्शितेन मन्त्रेण ।

अयाडग्निर्जातवेदा अदब्धोऽन्तरः पूर्वो अस्मिन्निषद्य । सुन्वन्सनिꣳ स विमुचानो विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्च भद्रं प्र णो यच्छाभिवस्यो अस्मान्सन्नः सृज सुमत्या वाजवत्येति समिधमाधाय हुत्वोपस्थाय वा ।

आधाने तु न स्वाहाकारः । होमेऽस्त्येव स्वाहाकारो दविहोमधर्मत्वात् । तदाऽग्रे- णाऽऽहवनीयं गत्वा जुहां स्थाल्याज्यं सकृद्गृहीत्वा । त्रितयं विकल्पते । अत एवं ज्ञायते यत्र जुहोतिचोदना नास्ति तत्र स्वाहाकारः कुत्रापि नास्तीति । यत्रास्ति पाठेन स्वाहाकारः सोऽपि दविहोम एवान्यत्र स्वाहाकारे श्रद्धाजाड्यमनेन परिहतम् । सूत्रान्तरे किंचिन्मूलं दृष्ट्वा करपयन्ति । यथाऽऽपस्तम्बे सूक्तवाके न स्वाहाकार इत्यु. क्तम् । तदस्मत्सूत्रकारस्य पक्षे तु नचाऽऽशङ्का न चोत्तरमिति ।

यथेतं प्रतिनिष्क्रामति ।

गतम् ।

१ ग, घ, छ. 3. 'लं परिहृतं दु ।