पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१प्र०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

ऋग्वेदेन यजुर्वेदेन सामवेदेन सर्वैर्ज्योतिष्टोमः ।

अत्र वेदपदं सोपपदमे(म)वान्तरजातिवा(वो)धकं तथाऽप्येकैव व्यक्तिर्गृह्यते पुरुषभेदेन प्रतिपुरुष प्रयोगभेदात् । न दृग्वेदेन शाखासमुदाय के प्रति प्रयोगभेदो विधीयते किं तु प्रतिशाख प्रतिपुरुषं तस्माद्योग्यतया तं तं शालिनं प्रति स स प्रयोगभेदस्तयैव तयैव शाखया विधीयते । अन्यथा शाखान्तरवैयर्थं स्यात् । ज्योतिष्टोम इत्यग्निष्टोमादिषट्संस्था गृह्यन्ते । विधी- यत इत्यनुवर्तनीयम् । तत्रैकस्य कर्मणोऽनेकैदैविधानमयुक्तमन्यतराप्रामाण्यप्रस. ङ्गात्कर्तृसांकर्यधर्मसांकर्यापत्तेरनियमापादकविध्यानर्थक्याच्च । तत्परिहाराय *चकार- र्व्यवस्थितविकल्पो दर्शितः । ज्योतिष्टोमशब्देन साङ्गस्य कर्मण एकदेशभूतानि प्रधानाङ्गकर्माण्युच्यन्ते । अतस्त्रयोंऽशास्त्रिभिदैः प्रत्येकं सर्वेश्चतुभिर्विकल्पेनकोऽ. शो विधीयत इति चत्वारोंऽशा हौत्रमाश्वर्यवमौद्गात्रं ब्रह्मत्वं चैकमेवैकोऽशश्चतुर्थ- श्चतुराननमुखेभ्यः प्रागादिमुखक्रमेणोत्पन्ना इति भागवतादौ प्रसिद्धमुक्तम् । यद्यप्य- धिकारिविधयोऽनेकत्र चतुर्वपि वेदेषु श्रूयन्त इति सांकर्य तथाऽपि उत्पत्तिविनियोग- विधी तु प्रतिनियतावेव शस्त्रादिमन्त्राणामुत्पत्तिविनियोगाहग्वेद एव ग्रहह्मणादिम- त्राणां यजुर्वेद एव स्तोत्रादिमन्त्राणां सामवेद एव । यदपि व्यत्ययेन श्रूयते न तु तत्त. द्वेदविहितेषु कर्मसु प्रतिनियतेषु तदनुवादेन गुणमात्रविधानेऽपि गुणिविधायकवेदवि- हितत्वमेवेति न सांकर्यम् । मन्त्रोत्पत्तौ वेदान्तरस्थायां येन वेदेन विनियोगस्तद्वेदविहि- तत्वेन प्राधान्यमिति च न्यायशास्त्रनिर्णयोऽतो न सांकर्यम् । ब्रह्मत्वं तु समानमेव चतुर्वेिदविहितमिति न ज्ञायते क गुणविधिः क्व प्रधानविधिरिति विकल्प एव व्यव- स्थितः । एवं विकृतिष्वपि ज्ञेयम् ।

ऋग्वेदयजुर्वेदाभ्यां दर्शपूर्णमासौ ।

संदरित्यप्यनुवर्तते । ऋग्वेदेन सामिधेन्यादि यजुर्वेदेनान्वाधानादि सर्बह्मत्वम् । यथा चतुभिब्रह्मत्वं ज्योतिष्टोमे विधीयत एवं चतुर्दिर्शपूर्णमासयोरपि । ब्रह्मत्वप्राय- श्चित्तविधानार्थमेवाऽऽथर्वणिकैः सूत्र प्रणीयते । यथैतरैत्रिभिरपि सूत्रकारैः प्रत्येक ब्रह्मत्वं दर्शपूर्णमासयोज्योतिष्टोमे चैवमाथर्वणिकरपि प्रणीयत इत्युपलभ्यत एव । ज्योतिष्टोमे त्वृग्वेदादिभिः प्रत्येकं बहुतरं विविक्तं विधीयते हौत्रादिकं ततोऽसमस्तनि- देशः । दर्शपूर्णमासयोस्तु निगदा याजुर्वेदिका एव तयोविकृतिष्वपीति यजुर्वेदस्य भूय: स्त्वेनाभिधानात्स्वतन्त्रहौत्रविधानसापेक्षयोः समासेन ग्रहणमृदयजुर्वेदाम्यामिति ।

• एतडीकानुरोधेन सूत्रे चकाराः स्युरिति भाति । १ ख. च. छ. 'न्ते । तत” । २ क. ग. 'त्पन्न ।३ क.ग. च. छ. चैवं चाऽऽथ । .