पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटल महादेवकृतवैजयन्तींव्याख्यासमेंतम् ।

मन्ये च त्वामन्वित्येतनिदधाति विण्डम् । नात्र गोत्रवसुरूपादिशब्दोच्चारणमविधानात् । स्मार्ने तथाविधागृह्यते । केचित्रापि कुर्वन्ति तत्सूत्रभाष्यसूत्रान्तरमाध्यान्तरविरोधानु- पेक्ष्यं याज्ञिकैः ।

एतत्ते पितामहासाविति पितामहायैतत्तै प्रपितामहासाविति प्रपितामहाय।

पूर्ववव्याख्या ।

तूष्णीं चतुर्थम् ।

पिण्डमिति पूर्ववत् ।

स कृताकृतः ।

एकस्यां शाखायां विहितोऽपरस्यां निषिद्धोऽन्यतरस्यां विकल्पित इत्यर्थः । कर्तव्ये तस्मिंस्तूष्णीम् ।

अथ यदि नामधेयानि न विन्द्यात्स्वधा पितृभ्यः पृथिविषद्भ्य इति पित्रे पिण्डं दद्यात्स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति पितामहाय स्वधा पितृभ्यो दिविषद्भ्य इति प्रपितामहाय ।

पित्रादिनामाज्ञाने त्वेतैरेव मन्त्रैर्यथापूर्वं दद्यात् । पित्रोमरणे स्वयं बाल एव पश्चा- दन्येनोपनयनादिना संस्कृतस्तत्र पित्रादिनामधेयानि नाज्ञासीदिति तवाल्ये मृतपि- त्रादिविषयं प्रवसति यजमानेऽध्वर्युविषयं च । पृथिविषद्भय इति पृथिवीशब्दे ह्रस्वत्वं छान्दप्तम् ।

यदि द्विपितैकैकस्मिन्पिण्डे द्वौ द्वावुपलक्षयेत् ।

दत्तकीतादिढिपिता स एकस्मिपिण्डे द्वौ पितरौ पितामहपिण्डे द्वौ पितामही प्रपि. तामहपिण्डे द्वौ प्रपितामहावुचारयेद्हेनेत्यर्थः । एतद्वा ततो विष्णुकृष्णशर्माणौ ये च वा मनु । एवमुत्तरत्रापि । अत्रापि नामाज्ञाने स्वधा पितृभ्य इत्यादिभिरेव दानम् ।

जीवपिता पितामहाय प्रपितामहायेति दद्यात् ।

जीवः पिता यस्येति तथा स द्वौ पिण्डौ दद्यात् । इतिकरणः प्रकारवाची । तेन जीवपितामहः पित्रे प्रपितामहाय जीवप्रपितामह इतरयो? जीवतस्तदन्यस्मै सर्वेषु न कस्मा अपीतिकरणार्थः ।

  • सूत्रपुस्तके वेद यदीति विद्यते ।

घ.ज.म.न, ददाति स्वधा।