पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीयप्रश्ने-

दक्षिणः पाणिर्यस्येति निनयनवेलायामञ्जलिभूतस्य पाणेर्दक्षिणस्यावाचीनताऽधरता कार्येति स एवार्थः । उदकेन पूर्णानञ्जलीन्निनयति रेचयति । स्पष्टमन्यत् ।

तत्र विकल्पेन मन्त्रद्वयमाह-

मार्जयन्तां पितरः सोम्यासो मार्जयन्तां पितामहाः सोम्यासो मार्जयन्तां प्रपितामहाः सोम्यास इत्यसाववनेनिङ्क्ष्वासाववनेनिङ्क्ष्वेति वा ।

अत्रैकेनेतिकरणेनैकमन्त्रता सकृन्मन्त्रो द्विस्तूष्णीमिति स्यात् । मध्ये विभागे कारणं नास्ति तथाऽपि विनियोगं प्रदर्श्य मन्त्रं प्रदर्शयत्याचार्यस्तज्ज्ञापयति त्रयोऽञ्जलयः पृथक्स्थानसंस्कारार्था इति स्यात्प्रत्येकं मन्त्रो मन्त्रलिङ्गाद्विभागेनैव तेष्विति निनयनप्रदेशान्पृथङ्निर्दिशति । ते च पित्रादित्रयस्य क्रमेणेति मन्त्रविभागेन त्रित्वं प्रत्येकं क्रियासद्भावाच्च । असावित्यस्य स्थाने पित्रादीनां क्रमेण नामानि लौकिकानि संबुद्ध्यन्तानि मध्यमपुरुषनिर्देशाद्गृह्णाति न तु पितस्तातेति नापि द्वयं विधानाभावान्नापि अध्वर्युर्वाऽऽन्तरैर्हि पिण्डदानं क्रियत इति। तत्र त्रयं त्रयमेकैकस्येति गम्यते । कृष्णावनेनिङ्क्ष्वेत्यादि कृष्णशर्मन्नवनेनिङ्क्ष्वेत्यादि वा

तेष्ववाचीनपाणिर्दक्षिणापवर्गाꣳस्त्रीन्पिंडान्ददाति ।

निदधाति परस्वत्वापादनरूपस्य दानस्यात्रासंभवात् । अत एव त्रिर्निदधातीत्येव श्रुतिः। अत्र देवतात्रयनिरूपितमेकं कर्म तथाऽपि तस्य प्रतिदेवतमभ्यासस्त्रिरिति श्रुतावभ्यासार्थ एव । तथा होमभक्तिरियम् । तेषु निनयनेन संस्कृतेषु स्थानेष्वेव क्रमेण त्रींश्चरोः पिण्डान्कृतान्ददाति । अवाचीनो दक्षिणः पाणिर्यस्याङ्गुष्ठभागपार्श्वमधो यस्य पाणेः सोऽवाचीनः । दक्षिणसमाप्तीन्क्रमेण ददाति । दानक्रियायामधिकरणं यद्यपि न संभवति तस्या यागवन्मानसत्वात्परं तु परस्वत्वापादनेनांशेन प्रक्षेपान्तताऽप्यस्ति होमवदिति कृत्वाऽधिकरणमुक्तं प्रक्षेपं प्रति पूर्वमस्माभिर्दानस्य परस्वत्वापादनापवर्गतोक्ता, सा तु सर्वदानानुयायिनी । न हि पृथ्व्यादिदानेषु दीयमानस्य प्रक्षेपः संभवति प्रकृतेऽयं न धात्वर्थः किं तु प्रक्षेपो धात्वन्तरस्य निदधातेरर्थ उत्पत्तिविधौ हि त्रिर्निदधातीति श्रवणात्तेनोपलक्षितं दानमत्र तथा पर्यवसन्नमिति न विरोधः।

मन्त्रमाह-

एतत्ते ततासाविति पित्रे पिण्डं ददाति ।

एतत्ते तत ये च त्वामन्विति मन्त्रस्य प्रतीकम् । असाविति शाखा(स्त्रा)न्तरलब्धं पूरितं मध्ये । अत एवोक्तमापस्तम्बेन-एतत्ते ततासौ ये च त्वामन्वित्येतैरिति । पित्र्येष्ट्यां च तथैव पठितमेतत्ते तत ये च त्वामन्विति । तथा च पिण्डं गृहीत्वा- एतत्ते ततामुकश-