पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। स०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २४९

नोक्तु लोकादिति दक्षिणाग्नेरेकोल्मुकं धूपायत्परा- चीनꣳ हृत्वा दक्षिणेनैकस्फ्यादेशे निदधाति ।

यदानीतमवाङ्मुखं याऽये चिकीर्पिता वेदिरेकरफ्या तस्या देशेऽन्ते । उल्लिखि- तान्ते निदधातीत्यापस्तम्बः । दक्षिणाः सकाशाद्दक्षिणेन हृत्वेति संवन्धः । इदमट्ट- ष्टार्थमारानुपकारकं कर्म विधीयते संस्कारो वा वेदेः । तदपि पिण्डदानस्याङ्गं तदभावे न स्यात् । मेक्षणप्रहरणानन्तरं प्राचीनावात्यैवाध्वर्युः ।

अपहता असुरा रक्षांसि वेदिषद इत्यवहननदेशे दक्षिणां दक्षिणाप्राचीं वा स्फ्येनैकस्फ्यां वेदिमुल्लिख्य ।

दक्षिणेन दक्षिणाग्निमित्याद्य तेऽवहननप्रदेशे दक्षिणापवर्गामाग्नेय्यपवर्गा वा वेदि- मेकस्मयानामिकामेकः स्फ्यः साधनं यस्या इति विग्रहः । एकरेखयोल्लिखितेत्यर्थः सकृत्स्फ्येनोलिख्येत्युक्तमापस्तम्वेन ।

उदीरतामवर इत्यद्भिरवोक्षति ।

अवाचीनहस्तेन प्रोक्षणमवोक्षणम् । प्रोक्षणीसंस्कारनिवृत्त्यर्थमद्भिरित्युक्तम् ।

सकृदाच्छिन्नं बर्हिरुर्णा मृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेति सकृदाच्छिन्नेन बर्हिषैकस्फ्यास्तृणाति ।

स्पष्टम्।

तस्याꣳ स्थालीपाकं निदधाति ।

म हुतमर्धमेकरफ्यायां निदधाति सादयति ।

दक्षिणत आञ्जनमभ्यञ्जनं कशीपूपबर्हणमुदकुम्भं च प्रतिष्ठापयति ।

आञ्जनं कज्जलम् । अभ्यञ्जनं तैलम् । मस्तु पितृणामिति श्रुतेर्दधिमण्ड उपरितन- स्नहो वा । कशिपु मञ्चः । सतूलिक इति केचित् । उपबर्हणं शिरस्युपधानम् । उद- केन युक्तं पूर्णकुम्भम् । एतावताऽध्वर्युविरमति ।

यजमानः प्राचीनावीती सव्यं जान्वाच्य सकृदाच्छिन्नेऽ- वाचीनपाणिर्दक्षिणापवर्गाꣳस्त्रीनुदकाञ्जलीन्निनयति ।

सकृदाच्छिन्ने स्तीर्णे बहिषीत्यर्थः । अवाचीनौ तिर्यगावर्तितौ पाणी कृताञ्जली येन निनयनवेलायामञ्जलिना सेचनं पित्र्येण तीर्थन कार्यमित्यर्थः । अथवाऽवाचीनो

है १ प. अ. ज, झ, म. ढ, 'देश नि। ३३