पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ सत्यापाठविरचितं श्रौतसूर्य- [२द्वितीयपने-

अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षणेन स्थालीपाकस्योपहत्य ।

मध्वर्युग्रहणं प्रधानानां भागे कर्तृत्वार्थ भागान्तरे यथा यजमानः स्वधर्मविशिष्टः को स्यादित्येवमर्थम् । कथं, पिण्डपितृयज्ञोऽयं कर्मणां समुदायस्तत्र त्रयो होमास्तिस्त्र आहुती होतीति तेषां जुहोतिना नोदितत्वाद्दविहोमत्व, कतिपयानां दविहोमधर्माणां विशेषविधिना पिण्डपितृयज्ञप्रकरणस्थेन बाधेऽपि कर्तुरध्वयोरवाध स्मारयितुमुक्त. मध्वर्युरिति । यजुर्वेदेनाग्निहोत्रमित्युक्तं तदुपलक्षणं सर्वदविहोमानामिति पिण्डपितृ- यज्ञोऽपि दर्विहोमत्वेनाध्वर्युकर्तृक इत्यर्थम् । किं च नानाध्वर्युरपूर्वो विधीयते किं तु दशेश्यर्थ वृत एवाध्वर्युरित्युक्तं दक्षिणान्तरानुपदेशात्तत्कालान्तर्गतकर्मणोऽपि प्रसकेन सिद्धिः । दक्षिणनानुपातो हि स्मार्ते विकल्पेन तन्नियमार्थमेव । होमस्य दैवत्वादुः पवीतीत्युक्तम् । अत एव दक्षिणं जान्वाच्य भूमि प्रापय्येत्यर्थः । गमनार्थस्याञ्चेणि- मन्तस्याऽऽङ्पूर्वकस्य त्यपि रूपम् । भेक्षणेनोपहत्येति वचनमवदानधर्मनिवृत्त्यर्थ, मेक्षणेन गृहीत्वा स्थालीपाकस्येति तदेकदेशमित्यर्थः । स्थालीपाकस्योमयार्थत्वान्नाव- शिष्टस्य शेषतेति भावः।

सोमाय पितृपीताय स्वघा नम इति प्रथमामाहुतिं जुहोति यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयामग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति ये मेक्षणे तण्डुलास्ताञ्जुहोति ।। १७ ।।

तृतीयामाहुतिमिति अर्थासिध्यति । अत्र दविहोमत्वेन स्वाहाकारप्राप्तावपि नमस्कारेण तदर्थाभिधानादुक्तार्थानामप्रयोग इति न्यायान्न स्वाहाकारः । तथाहि- स्वाहाकारवषट्कारौ दानार्थों स्वाहाकारेण वषट्कारेण वा देवेभ्यो दीयत इति श्रुतेः । स्वधा नम इति वषट्करोतीति श्रुतेर्वषट्कारार्थता स्वधा नम इति शब्दस्यातो दानार्थेनानेन स्वाहाशब्दस्य बाधः । अत एव दपिहोमेऽपि यज्ञशब्दो वषट्कार- प्रदानस्वधर्मत्वेनेति प्रथमामित्यादिसंख्या सोमाय पितृपीताय स्वधा नम इत्येका ब्राह्मणे विहिता द्वितीया न विहिताऽतोऽन्ययोः शाखान्तरीययोनिकश्पो मा मूदिति तृतीयाऽपि स्वशाखाविहिताऽग्नये कन्यवाहनायेति केवला सा स्विष्टकृणकोक्ता शाखान्तरादिति विनिवेशप्रदर्शनार्थं ये मेक्षणे लग्नास्तण्डुलाः सिक्थलक्षणा द्वितीयाहुः तिहोमावशेषितास्तानेव तृतीयामाहुति जुहोतीत्यर्थः ।

तूष्णीं मेक्षणमादधाति ।

सष्टम् ।

ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणु