पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २४७

उत्तरेणाग्निं दर्भान्सꣳस्तीर्य ।

परिस्तरणसंस्तरणयोः परिभोजनोया एव । संस्तरणे तु न दक्षिणायता विधाना- मावास्पिये ।

एकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति ।

पिण्डपितृयज्ञाधिकारे पुनः पिण्डपितृयज्ञपात्राणीति वचनं दार्शपौर्णमासिके- भ्योऽन्यत्वख्यापनार्थम् । पिण्डपितृयज्ञारम्भे पात्राणि तदर्थानि कार्याणि । यद्यनाहि. ताग्निस्तदा तु न वक्तव्यमेव सिद्धमेवान्यकरणम् । एकमेकमित्यर्थः । न सह सर्वाणि नापि द्वे द्वे एकमेकर संभरेपितृदेवत्यानीति श्रुतेः ।

स्फ्यꣳ स्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलम् ।

प्रागपवर्गाण्युदगपवर्गाणि वा श्रौतत्वात् ।

अपरेणाग्निं व्रीहिमच्छकटमवस्थाप्यैकपवित्रान्तर्हिताꣳ स्थालीं व्रीहिभिः पूरयित्वा निमृज्य पितृभ्यस्त्वा जुष्टं निर्वपामीति सकृदेव शूर्पे निर्वपति ।

निमृन्याधिकानुपरि राशीभूतान्हस्तेन निःसार्य । स्पष्टमन्यत् । शकटामावे स्फ्ये पाच्यां वा।

दक्षिणेन दक्षिणाग्निं दक्षिणापूर्वेण दक्षिणापरेण वा प्रत्यगुदग्ग्रीवं कृष्णाजिनमास्तीर्योलूखलमधिवर्त्य ।

दक्षिणेनाऽऽग्नेयेन नैर्ऋत्येन वेत्यर्थः । वायव्यग्रोवम् । स्पष्टं गतार्थ चान्यत् ।

दक्षिणाप्राची पत्नी तिष्ठन्त्यवहन्ति ।

आझेयाभिमुली।

परापावमविवेकꣳ सकृत्फलीकरोति दक्षिणाग्नौ जीवतण्डुलमिव चरुꣳ श्रपयित्वोत्पूतेन नवनीतेनानुत्पूतेनाऽऽज्येन वाऽऽभिघार्योद्वास्य ।

परापावं णमुल् । पूधातोः परापूय परापूय तुषाणां परापवनं निःसारणं कृत्वा कृत्वेत्यर्थः । अविवेकमयमपि णमुल् । अविविच्याविविच्येत्यर्थः । सतुषवितुषानविविच्य केवलं तुषमेव निर्गमथ्य सकृदेकवारमेव फली करोति कविमोकार्थम् । जीवास्त- घडुला अविशीर्णास्तण्डुला यस्मिंश्चरौ तादृशमनतिपाकमित्यर्थः । एकपवित्रणोत्तेन नवनीतेन ।

क. व. ग. चं. छ. ट. , "धिवृत्ल ।।३ग, च. उ. ग्यामि । ३ घ... ज. झ.प.ट. "तेन चा सपिंषामि'। X