पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 २४६ सस्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने-

[तदान बहिराहरणं प्रयोजनामावात् । परिस्तरणार्थ परिभोजनीयाहरणं तु कर्तव्य- येव । तस्माद्धोमात्प्राचीनं सर्वमुभार्थमपि पियधर्मेणैव कार्यम् । परिस्तरणा- न्यप्युभयार्थीन्येव देवानामुभयेषां निवासार्थ संस्तवात् । तस्मात्प्राचीनावीती मूत्वाऽध्वर्युः कर्माणि सर्वाण्यपि कुर्यात्समानकर्तृकत्वादनप्रधानयोः प्रथमप्रधानेs- ध्वर्यु होमे कर्तारं वक्ष्यत्यतोऽध्वर्युरेव तत्राङ्गानां कर्ता । दक्षिणापवर्गाण्यप्र- दक्षिणं चेत्यादि दर्शितं ज्ञेयम् । अत एवोक्तं दक्षिणाप्रागौरिति होमार्थमुप- विष्टोऽध्वर्युरुपवीतीत्याद्याह । अपराहशब्दस्य कालवाचित्वात्तत्सममिव्याहतस्तद पेक्षितोऽमावास्याशब्दोऽपि. कालपर एव तत्रैव मुख्यत्वाच । यजति चरती. त्यर्थः । आपस्तम्बेनाप्युक्तं चरन्तीति । अपराहोऽत्र नवधा विमक्तस्यौदोऽष्टमो मागः सवितुः प्रसव इति निरूपितो यदा मासिके श्राद्धेऽधिकारी तदा द्वेधा विभागमाश्रि- त्यापराहो ग्राह्योऽन्यथा पिण्डपितृयज्ञानन्तरं क्रियमाणस्य काललोपः स्यात् । अन्यस्य श्रेधा विभागः।

अधिवृक्षसूर्ये वा ।

वृक्षानधि सूर्यो यत्र स तथा तत्रे यागः । अमावास्याशब्दस्य पञ्चदश्यां प्रतिपदि च प्रवृत्तेनियममाह-

यदहः पुरस्ताच्चन्द्रमसं न पश्यन्ति ।

प्रत्यक्षेण शास्त्रेण वाऽनादिव्यवधाने तत्र संघिमतीत्यर्थः । यदि दृश्यते तदाऽऽह-

दृश्यमाने तूपोष्य श्वोभूते यजते ।

उषित्वा सत्यसति वा पर्वसंधी परदिनेऽपराह्वेऽधिवृक्षसूर्ये वा यजते । प्राचीनावीति-

अपां मेध्यं यज्ञियꣳ सदेवꣳ शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदः शतमिति सकृदाच्छिन्नꣳ समूलं बर्हिराच्छिनत्ति ।

सकृत्प्रयत्नेन मूलैः सह । यत्समूलं तपितृणामिति श्रुतेः सकदाच्छिन्नमिति स्तरणमन्त्रलिङ्गाच्च । उदकस्पर्शः।

दक्षिणाप्रागग्रैर्दर्भैर्दक्षिणाग्निं परिस्तीर्य ।

दक्षिणा च प्राचाग्राणि येषां ते पुरस्तात्पश्चाच्च दक्षिणाया दक्षिणोत्तरतस्तु प्रागना इत्यर्थः । प्रागादिप्रदक्षिणं परिस्तीर्य । - त. म. च. 8. "तस्त्व। २ ख. 'स्या: सप्तमो । ३ क. ट.को देवस्य । च. मधि ५क, ग, च. छ.ट, 8. ण 'म।