पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयपने- सादिकमविकृतम् । इन्द्रस्य मध्ये व्यवधान देवतान्तरेणेति पुनरापानमिति न्यायः । भाज्यभागान्ते कुम्भीभिः सह दक्षिणाऽतिकामन्निन्द्राय महेन्द्राय वाऽनुब्रूहीति संप्रे- प्यति । घमसानग्रेणाऽऽहवनीय परिकर्मिण आनयन्ति । यावत्यः कुम्भ्यः स्युस्ता- धन्तो ब्राह्मणा उपवीतिनश्चमसानादायकमध्वर्युरादाय तेषु कुम्भीरानीयाऽऽश्रावणादि चमस हति । तत्राध्वयोराहुतिमन्वये जुह्वति सर्वहुत, स्विष्टकृशक्षाश्च न विद्यन्त इत्या- पस्तम्बोक्तेश्च । ततो विरम्य श्वोभूने प्रातर्दोहपात्रैः सहौषधपात्राणि प्रयुज्य निर्वा- पादि प्रोक्ष्य प्रातर्दोहकाले पूर्ववदोहान्दुग्ध्वाऽप्यलेपं बर्हिषि निनीयाऽऽग्नेयेन प्रचर्य पूर्ववहाहैः प्रचरन्ति । तत आग्नेयात्विष्टकृदिडाद्यविकृतं ब्राह्मणभोजनान्तम् । प्रकारान्तरेणास्यैव प्रयोगमाह-

अपि वा यथाऽमावास्यायाꣳ हविर्दुहन्त्येवं दुग्ध्वाऽऽतंच्य निदध्याद्यत्प्रातः स्यात्तच्छृतं कुर्यात्पात्रसꣳ सादनकाले यथार्थं पात्राणि प्रयुनक्ति जुहुꣳश्चौदु- म्बरान्महतश्चमसाꣳस्तेषां जुह्वा कल्पो व्याख्यातः ।

अत्र पक्षे नापकर्षों यागस्य सार्य दोहान्बहून्दुह्यात्तत्पृथक्पृथग्दधि कृत्वा प्रात- दोहांश्रापि तथैव दोहकाले सायंप्रातोहार्थोश्चमसान्पृथक्पृथक्प्रयुनक्ति जुहूं प्रकृता प्रयुज्य । गतार्थमन्यत् ।

प्रचर्याऽऽग्नेयेन पुरोडाशेनाऽऽग्नीध्रे स्रुचौ निधाय सह कुम्भीभिरतिक्रामन्माहेन्द्रायानुब्रूयाश्रावयेन्द्रं यजेति यावत्यः कुम्भ्यः स्युस्तावन्तो ब्राह्मणा दक्षिणत उपवीतिन उपोत्तिष्ठेयुर्दारुपात्राण्यादाय तेषु कुम्भीरानीय सर्वे युगपज्जुह्वत्यध्वर्योराहुतिमनुजुह्वति ।

गतार्थमेतत् । तत आग्नेयस्य स्विष्टकृदादिकमविकृतं ब्राह्मणभोजनान्तम् । ब्राह्मणेभ्यो यथाशक्ति दक्षिणा देया। सतिष्ठते साकंप्रस्थायीयः ।। अथ दाक्षायणयज्ञः।

दाक्षायणयज्ञेन सुवर्गकामो यजेत ।

नेयं संज्ञाऽपि तु गुणविधिरिति । तदुक्तं पूर्वपलसिद्धान्ताभ्यां कात्यायनेन- नामफलगुणयोगात्कोत्तरं गुणविधानं संनिधिसंपद्वचनाम्यामिति । सनिधिः प्रकर- णम् । अनेन कृतेन दर्शपूर्णमासयागः कृत इति संपवचनं पूर्वेधुर्यजत इत्या- दिना । तस्मादयं फलार्थों गुणविधिस्तदिदं गुणविकारानित्येव स्पष्ट सूत्रितम् । ग.प.ज.म.इ. "तच्य नि।