पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ष०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २४१ कामः । तितीरिषत इत्यत्रेट्छान्दप्सः । तर्तुमिच्छति विपदं व्याध्यादिकां तस्येत्यर्थः । अभिचारशब्दसामर्थ्यादेव परमरणकामना सिध्यति । तितीरिषत इत्यत्रेच्छार्थेन सन्प्रत्ययेनैव कामना।

साकंप्रस्थायीयेन पशुकामो यजेत ।

सार्कप्रस्थायीयलक्षणगुणवता दर्शसारख्थेत कर्मणा यत । अत्राप्रसिद्या गुण- स्येदं कर्मनामधेयमित्यथैष ज्योतिरथैष विश्वज्योतिरितिवन्नामभेदात्कर्मभेवमाशङ्कयं परिहतं गुणप्रसिद्धिं दर्शयदि नैमिनीयैः । साकं कुम्मीभिः प्रस्थानेन यागो विधीय. तेऽत्रातो नामधेयान्तरात्कर्मान्तर मिति । प्रयोगमाह-

बहवः सायं दोहा भवन्ति बहवः प्रातर्दोहास्तैरनन्तरं दोहाद्यजते ।

अमावास्याविकारत्वमेव । तत्र नित्यं सानारयदर्शनासामान्येन न पौर्णमासी. विकारत्वे दाक्षायणयज्ञस्य विकृतमांनापगुणस्य न विकारः, तर्हि (नहि) मिभिक्षु याचत इति न्यायात्, इत्यभिप्रायेणोक्तम् । स्पष्ट माचष्टाऽऽपस्तम्ब:--अमावास्या विक्रियत इति । बहुत्वं त्रित्वे पर्यवस्यति तथाऽपि तथेष्टं चेत्त्रयो दोहा मवन्तीत्येव व्यात्तस्माच्चतुःप्रभृत्यपि दोहा अनुज्ञायन्ते यावता होमः कर्तुं शक्यते । अप्रै. कैकस्य दोहस्यार्थे षट्सवत्सानपाकृत्यैकयैव शाखया शाखापवित्रमेकमेव । सन्निरुह्य विभज्य तेषु कुम्मारविश्रयति एवं यानि विभवन्त्यङ्गानि तानि सकृत् । अविभवन्त्यावर्तन्ते । संक्षालन निनयनान्तं दोहकैकस्यां करोति । ततः परमजान्युद्धा- स-आन्तानि पदार्थानुप्तमयेनैव सायं योहानसंपाद्य तैदोहदोहकर्मसमाप्त्य नन्तरं सायं यजेत । अत्र प्रधानस्यापक पूर्वाङ्गाण्यपकृष्यन्ते यानि तन्त्रेण क्रियन्त आज्यमागः- तान्यारादुपकाराणि यानि च संनिपत्योपकारागपि तन्त्रेणानुष्ठेयानि वैदिकरणस्तर- णादीनि यानि केवलं प्रातदोहार्थानि तेषां नापकर्षस्तेषां क्रमभङ्गमात्र सोदना प्रधान- संनिधाने वाऽनुष्ठानम् । तथा चार्य प्रयोगः-अग्निहोत्रोच्छेषणाभ्यातश्चनान्ते परिस्तर. गान्ते कर्मणे वा यज्ञस्य सदने पात्राणि प्रयुनक्त्यौषधप्रातहिपात्रान्वाहार्यस्थाली- वर्ग जुड़ासादनानन्तरं महत औदुम्बरान्यावन्तो दोहास्तावतश्चमप्तान्प्रयुनक्ति तेषां जुइ- वकल्पः संमार्गे वाजिनं त्वेति विकृतत्वात् । ब्रह्मवरणादि प्रणीताप्रणयनं प्रोक्षणी: संस्कृत्योत्तानानि पात्राणि प्रसूतः प्रोक्षति यजमानवाग्विसर्गः । उत्तरपरिग्राहादीनि कर्माण्यान्यस्थालीमासाद्येत्येतदन्ते दक्षिणोण्यां कुम्भीरासायाऽऽज्यभागान्ते, आवाहने तु अग्निमनआवह, सोममावह, इन्द्रं महेन्द्रं वाऽऽवहाग्निमावहेन्द्रं महेन्द्रं वाऽऽवहे. १ ख, तेऽतो । २ क. हादि यज ।