पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० सत्यापाढविरचितं औतसूत्र-

[२द्वितीयपने- संकल्पः प्रथमः । सद्यस्कालपौर्णमासीवदनुष्ठाय ब्राह्मणभोजनान्ते पुनरन्वाधानादि प्रतिपदि द्वितीयायां यागसमाप्तिः । अस्ति चेद्वैमृवस्तमपि कुर्यात् । साभ्यासस्थैवाङ्गं सकृदेव तस्य पौर्णमासशब्दवाच्यत्वामावात् । असंनयतोऽमावास्यायामपि तथैव संनयतश्च । इमामूर्भ पञ्चदशीमित्याद्यविकृतं सर्वं पार्वणहोमी च । अत्र प्रयोगान्तरं दर्शयति-

यः कामयेतर्ध्नुयामित्येकेषां पौर्णमासीमेव यजेत ।

शाखान्तरे वाक्यं यः कामयेत यामिति स पौर्णमासीमेव यजेतेत्यर्थः । तदुक्तमाप- स्तम्वेन-यः कामयेतर्नुयामित्युक्त्वा हैकामेव यजेतेति । पौर्णमासीमभ्यस्ता प्रक्रान्ता- मेव, अमावास्यां तु नित्यवदेव कुर्यादित्यर्थः ।

भ्रातृव्यवान्नामावास्यां द्व्यवरार्ध्यं त्र्यवरार्ध्यं वा यजेत संक्रामे संक्रामे वज्रं भ्रातृव्याय प्रहरति ।

ब्राह्मणानुकरणमेतद्वाक्यं सार्थवाद पठितं कामादिपदाभावेन कथं फलमत्रावगन्त. व्यमितिशङ्कानिराकरणार्थ, कामपदाभावेऽपि अप्राप्ते प्रधाने फलमङ्गी क्रियतेऽर्थवादेन यस्य यजमानस्य वैरिणः प्रतिफलाः सन्ति तेनायं यागः कार्य इत्युक्तेरिणामपनयो भवतीति गम्यते । कथमित्यपेक्षायां भ्रातृव्याय संक्रामे [संक्रामेऽ) मावास्याया अति- क्रमेऽतिक्रमे तदेव वज्ररूपं प्रहृतं भवतीत्यर्थः । तस्मादमावास्यां न कुर्यात् । अत्रापि पौर्णमासी साभ्यासैव । भ्रातृव्यं हन्तुकामः ससंक्रामया साभ्यासया पौर्ण. मास्या यक्ष्य इति संकल्पः । व्यवराय द्वे अवरे यस्मिन्नध्ये स्थान यस्यामिति किया- विशेषणम् । अवरशब्दो न्यूनवाची । अर्थशब्दः स्थानवाची । ससंक्रामे द्वे अभ्यस्ते न्यूने यस्मिन्स्थाने ब्यधिकं कार्य न न्यूनमित्यर्थः । एवं व्यधिकं न तु त्रिभ्यो न्यून मित्यपि ज्ञेयम् ।

अग्नीषोमीयाणि प्रधानानि स्युर्भ्रातृव्यवतोऽभिचरतस्तितीरिषतो वा ।

पर्वद्वयेऽपि यानि यानि प्रधानानि पुरोडाशाज्यसांनाय्यरूपाणि तानि यानि यावन्ति यस्य यत्र पर्वणि तानि तावन्ति तस्य तस्मिन्पर्वणि सर्वाण्यग्नीषोमदेवता- कान्येव भवन्तीत्यर्थः । अमावास्यायां पौर्णमास्यां चेत्युक्तमापस्तम्बेन । अग्निदेवताकं गुणं वाधित्वाऽशोषोमाभ्यां जुष्टमभिधारयामीत्यादयोऽन्नादो व्याप्त विरुज्य प्राशित्रं चतुर्धाकरणमेव ज्ञेयम् । अग्नीषोमयोरहं देवयज्ययेन्द्रियाव्यन्नाद इत्याद्यमावास्यायां ज्ञेयम् । कपालोपधानं प्राकृतमेव । भ्रातृव्यक्त इति पूर्ववत् । अमिचरतः परं हन्तु- १८,°त द्वे अमावास्ये सं"।