पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - २३८ सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रग्ने-

घेयमभेदेन वा देवताहविषोविशिष्टदेवताकर्मकेषु (१) गुणेनैव व्यपदेशो न विशिष्टेन तद्धितानुत्पत्तेविशिष्टात्प्रत्येक विभक्तौ विन्द्रो वैमृध इति देवताद्वयेन कर्मद्वयमापद्येत, कर्मधारयात्प्रत्ययोत्पत्तिर्न मवति । विशिष्टदेवतास विशेष्यं पूर्व निर्दिश्यते विशेषण- मनन्तरं तेन क्रमेण समासे त्वसाधुता । विशेषणं पूर्वमिति पाणिनिस्मृतेः । विशेषणस्यः पूर्वभावित्वे वैमृधेन्द्र इति प्रातिपदिकं देवतान्तरवाचकं स्याद्देवताभिधाने क्रमस्यः विवक्षितत्वाच्छब्दन देवतासमवायात् । तदुक्तं वार्तिकाचार्यैः- 'शब्देन देवतायागे समवैति न रूपतः ' इति । अत एवाग्नान्दाविन्द्वानी वेति देवताभेदेन विकृतौ विकल्पयन्ति | तस्मान समास- विशिष्टदेवताप्रातिपदिकयोर्गुणेनैव व्यवहारो वैश्वानरमित्यादौ नापि तद्धितेन हाँ :- संबन्धी विष्णवे शिपिविष्टायागये वैश्वानरायेन्द्राय वैमृधायेत्यादि दृश्यते । प्रकृते तु वैमृधः पूर्णमासेऽनुनिर्वाप्यो भवति । तेन पूर्णमासः सेन्द्र इति नायमुत्पत्तिविधिः किंतु शास्त्रान्तरमाप्तस्यानुवादः । अर्थवादेन सेन्दत्वसंपादनाय विधि दर्शयिष्यति । प्रकृतेऽनुवादमात्रेण प्राप्तेन गुणनाम्ना व्यवहरति सूत्रकृत् । तन्त्रं साङ्गं कर्म प्रक्रम- यति स्वार्थे णिन् । प्रपूर्वकोऽकर्मको वा प्रादुर्भावार्थः । तस्माद्धेतुमति णिच् । प्रादुर्भा- वयतीत्यर्थः।

तस्यैन्द्राग्नेन कल्पो व्याख्यातः।

कल्पो विधानमनुष्ठानम् । व्याख्यातो दर्शितः । कथं, तत्राऽऽहैन्द्राझेन । नोपदेशे. नापि त्वतिदेशेन । ऐन्द्राग्नेन दार्शिकेन कर्मणा समानानुष्ठान इत्यर्थः । वक्ष्यत्यो प्रकृति- विकृतिभावं तत्र प्रतिदेवतैकदेश इत्यैन्द्राग्नविकारो न त्वाग्नेयविकार इति भावः ।

पञ्चदश सामिधेन्यः सप्तदश वा ।

विकृतौ विकल्पे पूर्वपक्षयित्वोक्तमविकल्सो वेति वक्ष्यमाणमत्र मा भूदिति तर्थमन्त्र वचनम् ।

निर्वपणकाल इन्द्राय वैमृधाय प्रभूतान्व्रीहीन्निर्वपति ।

अन्वाधानादि वेदं वेदिपरिस्तरणं कर्मणे यज्ञस्य सदने पात्राणि प्रयुज्यादि कृत्वा यदा निर्वापकालः प्रकृत्यनुष्ठाने यत्र प्राप्तस्तस्मिन्नित्यर्थः । देवस्य स्वेत्यादिने. न्द्राय वैमृधाय जुष्टं निर्वपामीति निर्वपति प्रभूतान्बहून्परिपूर्णमुष्टीस्तथाऽन्वावापेन प्रभूतत्व संपादनीयम्।

१ क. गच, छ, ट, ठ, शिष्ठा दें । २ क. ग, च, छ, ट, . . "ता यस्य क। ३ का ग. च. छ. ट, उ. प. 'तास्तु नि । ४ ग. च. छ. उ. प. "वतां भे । ५ क. ग. च, छ. 2. 8. 'दर्थे यत्र।