पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ सत्याषाढविरचितं श्रौतसूत्र- (२द्वितीयप्रश्ने--

न्यश्चमिति पुंलिङ्गे होममिति विशेष्यं ज्ञेयम् । उच्चप्रदेश आहुतिमारम्य नीचया समाप्तिः । विच्छेद आहुतिमध्ये तद्वेष्यस्य भवेन्न यजमानस्येत्यर्थः ।

यं कामयेत प्रमायुकः स्यादिति जिह्मस्तिष्ठञ्जुहुयात् ।

यं यजमानं प्रमायुकं मरणधर्माणमत्रापि पूर्ववत्तथा न जुहुयादित्यर्थः । जिह्मो वक्रः।

मध्यमे स्वाहाकारे बर्हिरनुप्रहरति ।

एकं यदा तदाऽपि मध्यमे द्वे यदा तदा प्रथममन्त्रावृत्तौ मध्यमे स्वाहाकारे, एवं त्रीण्यत्र प्रथमावृत्तावेवेति ज्ञेयम् । बर्हिरिति जात्यभिप्रायेण सर्व, व्यक्त्यभिप्रायेणेकैव दर्भनाडिका ।

बर्हिर्मुष्टिं वा ।

मुष्टिमात्रम् ।

हुते वाऽनुप्रहरति ।

अन्तिमे स्वाहाकारे हुतेऽनुग्रहरति-

प्रहृत्य वाऽभिजुहुयात् ।

प्रथमं प्रहृत्य पश्चाद्यथासंख्यं जुहुयादभि उपरि ।

यदि यजमानः प्रवसेत्प्रजापतेर्विभान्नाम लोक इति ध्रुवायां यजमानभागमवधाय सह समिष्टयजुषा जुहुयात् ।

यजमानेनेत्यन्तः । अवधान एव मन्त्रो लिङ्गात् । होमो हि समिष्टयजुर्मन्त्रेण मन्त्र- द्वयस्य युगपदसंभवाच्च । वातायेदम् । अग्नेऽदब्धायो इति याजमानम् । दिवः खोल इति च । न बहिहोमेन संबध्यतेऽनुपहरणेन प्रतिपत्तिमात्रं भवति ।

अभिस्तृणीहि परिधेहि वेदिं जामिं मा हिꣳसीरमुया शयाना । होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रध्न इति होतृषदनैर्वेदिमभिस्तृणाति ।

होतुरासनददि छादयति । प्राधान्यान्मन्ने प्रतिपादितानामुपयुक्तत्वाद्दर्भाणां वेदेश्च द्वितीयानिर्देशाचोभयोः परस्परेण संस्कारः ।

पोषाय व इत्यग्रेणाऽऽहवनीयं प्रणीताः पर्याहृत्य यो वऽयौक्षीत्स वो विमुञ्चत्वित्यन्तर्वेदि विमुञ्चति ।

प्रणीताः । स्पष्टमन्यत् । सदसि सन्मे भूया इत्यादि याजमान संस्थाजपान्तम् । ब्रह्मा च स्वभार्ग प्राश्याऽऽचम्य समिधमाधाय यथेतं गच्छति ।

  • बहिरनुप्रहराति घ, संज्ञके पुस्तके नास्ति ।

१ क. उ. कारहुतिनु।