पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटल:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २३५ दविहोमत्वेन प्राप्तानां धर्माणां निवृत्तिविशेषणैः क्रियते । याते धाः स्वाहेति मन्त्रान्तः । उर्ध्वग्रहणमार्नवा तिष्ठन्यथा वको न भवेत् । स्पष्टमन्यत् । समिष्टयजुर्नाम- कानि होमकर्माणि जुहोति । अत्र मन्त्रगणेन कर्म चोद्यते यत्प्रतिमनं तत्र जुहुया- दिति परिभाषितत्वान्मन्नत्रयेणाऽऽहुतित्रयं प्राप्तं तथैक मन्त्रविमागेन मरद्वाजेनापि दर्शितम् । तथा च त्रित्वे प्राप्तेऽपि + तथाऽपि पुनर्वचनं स(नात्स)कलस्य मन्त्रस्याऽऽवृत्त्या त्रीणि जुहोति । कुतः, वात एव यज्ञप्रतिष्ठादर्शनाद्वाते धाः स्वाहे- त्यन्तस्यैकमन्त्रताऽवगम्यते तस्मादावृत्तिरित्यतैरनभिधानाच्च । मध्यमे स्वाहाकारे बहि- रनुप्रहरतीत्यविशेषेण त्रिःस्वाहाकारता मन्नेऽन्ते च । तथैवाऽऽपस्तम्बेन सर्वेणः मन्त्रेण सकृदेव होमो विहितोऽतो वाते धाः स्वाहेत्येक एव मन्त्रः । ब्राह्मणमपि वाते था इत्यन्तमेव मन्त्रं सर्व प्रतिपादयति- 'वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्तेः । देवा गातु- विदो गातुं वित्त्वा गातुमितेत्याह । यत एवं यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयति' इति । वात धा इत्यन्ते खलु वातपदं प्रयुज्यते । तस्मान्नैकपक्षे विभक्तो मन्त्रः । एवं द्विपक्षेऽपि ज्ञेयम् । ननु तथाऽपि कथमावृत्तिनिवृत्तिरिति चेत् । उत्तरसूत्रादितिः ब्रूमः सततं विमाहं वा [इति] ।

एकं द्वे त्रीणि वा संततम् ।

संततं देवा गातुविद इति मन्त्रारम्भेण सहाऽऽज्यधारया. संततया स्वाहाका- रपर्यन्तमेकमेव जुहोति । द्वे वा त्रीणि वा तथैव ।

विग्राहं वा ।

पूर्वसूत्रानर्थक्यं मा मूदिति मरद्वाजोक्तसंग्रहार्थं तत्रैव विकल्पः । त्रीणि मन्त्रवि- आहेण प्रतिस्वाहाकारं त्रीण्येव जुहुयात् । यदि विवाहमिति धाराविच्छेदेन वेति व्याख्यायेत तदाऽत्रत्येन त्रीणीत्यनेनार्थस्य वैकल्पिकस्य सिद्धौ पूर्वसूत्रे तु त्रीणीत्य- मर्थकम् । अथात्रैव त्रिषु स्वाहाकारेण्विति व्याख्यायेत तदा त्वेकं द्वे इत्यनयोरसंबन्धः स्यात् । तस्मात्पूर्वसूत्रेणैव संबन्धः । त्रीणीत्यनेनैव संबध्यते । सतत संतते स्वाहाकारधार यत्र तत्संततं विनाहं वाऽत्र पक्षे प्राप्तावृत्तिविग्रहणं च स्वाभाविकमनुज्ञातम् । यद्यत्र त्रीणीति न क्रियेत तदैकं द्वे इत्येताम्यां प्रसंततनियमः संबध्यते तन्मा भूत्रीणीत्यने- नैव संवध्यतामित्येवमर्थ पुनर्ग्रहणम् । ननु, तहिं प्रथम त्रीणीति सूत्रं माऽस्विति चेत् । न । तदा झेकमित्यादित्रयेण संबध्येत पुनर्ग्रहणसामर्थ्यात्तनै ।

द्वेष्यस्य न्यञ्चं विच्छिनत्ति वा ।

+ तथाऽपीत्यधिकम् ।

१०. द्वितीयप । २ ण, त्तिरि । ण, "मः। ए"। ण, 'ततं विप्राई वा । । ५ क. ग.च. छ. उ. उ. प. 'पूर्वसू' । ६ ण. "ते. स्वा । ७ ग. "प्तावतिवि' । ८ ग. २. ८. 'नैवम् ।।