पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २२९

बाधिता सूत्रं च । तत्राधिक प्रविष्टं न तु तद्धानिरधिकप्रवेशोऽङ्गीकृत एव बहुवच- नेन यज्ञं व्याख्यास्याम इत्येतेन । पूर्व पश्वाच्च होतुरधिकारे सति पत्नीति पद नानुवर्तेतत्याशङ्कां निरसितुं मन्त्रे परस्मैपदप्रयोगेऽपि विधावात्मनेपद दर्शितम् ।

तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयति ।

योक्त्रसहितेऽञ्जली पत्न्या उदकेन पूर्ण पात्रं पूर्णपात्रं निनयति रेचयति । अत्राऽऽध्वर्यवमित्येव गम्यते । अञ्जली पूर्णपात्रमानयतीति नात्र होतुनिर्देशोऽस्ति । सूत्रेऽपि पूर्व पत्नीत्यनुकृष्टमेव तेन होतेति विप्रकृष्टमग्रे होतुर्महणं च करिष्यति । तस्मादाध्वर्यवमिति भाष्यकारो मन्यते । हो(ही)त्रे च स्वयं न होतुरुक्तवांस्तस्मा- दप्यध्वयोरेव । इयमत्र व्यवस्था बाढच्ये सूत्रे होतुनिनयनविधाने तेनैव कार्यमन्येन याजुषेण हौत्रेऽध्वयुणैवेति ।

समायुषेत्यानीयमाने जपति ।

आनीयमाने पूर्णपात्रे । अत्र जपतीति पूर्व प्रकृतस्याध्वयोः कस्ले प्राप्तेऽपि संनि- धेलिङ्गस्य बलीयस्त्वान्मन्त्रलिङ्गात्पत्नी गम्यते । अत्र पत्नीत्यनुवृत्तावपि तत्सेति तस्या उत्तरसूत्रे निर्देशो ज्ञापयति नियमार्थ सेति सेवेति । ततस्तु पूर्वसूत्रे योक्त्रे विष्यते जपतीत्यनयोः पत्न्याः कर्तृत्वेऽपि निनयनकर्तुरनिर्दिष्टस्य मन्त्रवाचकत्वेन प्रयोजककर्तृत्वमपरस्याः प्रयोज्यकर्तृत्वमिति. पूर्व व्याख्यात एवार्थो ज्ञापितः सूत्र. कृताऽपीति सूत्रान्तरादृढीकृतोऽस्माभिः । ममेति मन्त्रान्तः ।

तत्सा निनीय मुखं विमृज्य यथार्थं गच्छति ।

सा पत्नी स्वाञ्जलिगतमुदकं भूमौ निनीयाऽऽण हस्तेन दक्षिणेनैव तस्यैवानादेशे साधनत्वात् । मुखमार्जनं पत्नीसंस्कारत्वात्प्रतिपत्न्यावर्तते । अञ्जली निनयनमपि तथैव मन्त्रलिङ्गेनाऽऽशीःप्रतिपादनान्मुखमा नमपि स्पष्टः स्वसंस्कारो वाक्यशेषाच्च मुख विमृष्टेऽवभृथस्यैव रूपं कृत्वोत्तिष्ठतीति । यथार्थ गच्छति ब्राह्मणे योऽर्थो वाक्यश उक्तस्तं प्राप्नोतीत्यर्थः । अवभृथस्यैव रूपं कृत्वोत्तिष्ठतीति वाक्यशेषः । तदुक्तं बौधायनेन-अवभृथस्यैव रूपं कृत्वोत्तिष्ठतीति ब्राह्मणमिति । अवभृथस्येत्येतद्व्याख्याने- नोक्तं मुखं विमृज्योत्थाय पुष्टिमती पशुमती यथार्थ गच्छतीति वैखानसेन । मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासमितीत्यापस्तम्बेन । त एतेऽर्था नानाशाखावाक्यशेपादेवावगम्यन्ते ।

घृतवन्तं कुलायिनमिति वेदꣳ होता स्तृणन्नेति गार्हपत्यात्संततमाहवनीयात् ।। १२ ।।

५ क्र. ग, घ, छ. ट, 8. ण. ने च । ५