पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटक ] महादेवकृतजयन्तीय्याख्यासमेतम् । २२७

अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्तां यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमीति पिष्टलेपं जुहोति ।

जुहोतिना चोदितत्वात्स्वाहान्तो मन्त्रः । अत्र पिष्टलेपमिति पुनर्वचनं सूत्रान्तरेषुः पिष्टलक्षणलेपस्कन्दननिमित्तो होम इतोष्टं न तु पिष्टानामपि होम इति स्वमते तु तद्धोमोऽपोष्ट इति दर्शनार्थम् । तथैवान्येषां सूत्रकाराणां संमतम् । बौधायनस्ताव- दाह सुचि चतुर्ग्रहीतं गृहीत्वेत्येवं प्रकृत्यान्याहार्यपचने सर्वप्रायश्चित्तं जुहोतीति । भरद्वाजोऽपि-आज्येनैव पिष्टपं जुहोतीति । तयोरेक्मभिप्राया-उलूखल इत्ययं मन्त्रो लिङ्गेनैव विनियुज्यते तद्बलास्पिष्टलेपानामेवायं होमो न किंतु लिङ्गेन पिष्ट- लेपानां तत्र तत्र लग्नानां स्कन्दननिमित्तो होम इति संज्ञाऽपि शाखान्तरीयोपपन्नेति । आचार्यस्तु न तत्प्रतिषेवति । यनैमित्तिकहोमत्वमाज्यहोमस्य किं तु प्राप्ते लेपे होमोऽपि समुच्चयेन कार्य एव । अत एव चतुर्गृहीत आज्ये फलीकरणानोप्येत्यु- क्तम् । अत्र तु चतुर्गृहीतं गृहीत्वेति तावदेव प्राधान्येनोक्तम् । पिष्टलेपानोप्येत्ये- तदपि पूर्वनिरपेक्षमुक्तमत उभयोरपि प्राधान्येनैव होमद्रव्यत्वं न तु पूर्ववत् । यथा. क्रियते फलीकरणहोमः प्रतिपत्त्यर्थोऽयं पुनः प्रतिपत्त्यर्थोऽपि प्रायश्चित्तार्थश्च यथा सोमो विमुनिमित्तक इति । तेम गृहीतलेपाभावेऽपि होम आज्येनैव सोऽपि पिष्टले.. पनिमित्तस्तथासंज्ञक इति संज्ञाप्रवृत्तिमे(रे)तदेवाऽऽचार्यस्येष्टं यदयं पिष्टलेपफलीकर- णहोमो जुहोतीत्युक्त्वा फलीकरणाज्जुहोतीति न वदति संज्ञयैव तेषां होम्यत्वप्राप्ते- स्तथा पिष्टलेपेषु प्राप्तिश्चेत्तत्रापि. न वदेस्पिष्टले जुहोतीति पुनरेव वदति च । तस्मान संज्ञया प्राप्तिः, तस्यास्तत्र तत्रावशिष्टलालेपनिमित्तत्वात् । ततस्तु गृही- तानामहोमः स्यात्त मा भूदिति पुनर्वचनं प्राप्तेषु तेषामपि होम इति भावः । चराफि पिष्टानाममहणे होमो मन्त्रेणेष्ट एव दृषदि यत्कपाल इति पदद्वयलोपेनेति ज्ञेयम् ।

पिष्टलेपं पूर्वमेके समामनन्ति वेदोऽसि वित्तिरसीति वेदꣳ होता पत्न्यै प्रयच्छति ।

सनेयमिति मन्त्रान्तः ।

वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा ।

प्रदाने मन्त्रो वैकल्पिकः ।

घृतवन्तं कुलायिनमिति तꣳ सोपस्थे कृत्वा ।

१५.७.ज. अ. अ. द. होमि स्वाहेति । २ ख. च. छ. ट. ठ. सोमे। ३ क. ख. ग. च. छ. ट, ठ. 'म् । ३..