पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ सत्यापाढविरचितं श्रौतसूत्रं- [२ द्वितीयप्रश्ने-

विधिना थैर्मन्त्रैरञ्जनमेवं सुणस्यापि । तथा प्रस्तरस्य संबन्धि यत्तृणं तद्वदेव प्रहरणेन प्रतिपत्सिरिति कात्यायनेन दर्शितम् । तथाऽऽश्वलायनेनापि शंयोरेवात्र विकल्प उक्तः। प्रकृतमाह -

दक्षिणाग्नाविध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति ।

अप्रदक्षिणमावृत्य स्त्रुग्यवायनिवारणाय दक्षिणाग्नेः पवादासीन इध्मस्य संपरणावसरे यानि मूलाग्राण्यवशिष्टानि प्रज्ञातानि निहितानि[तानि] दक्षिणाग्नौ प्रक्षिप्य पिष्टलेपफलीकरणनामको होमौ जुहोति । अन्वर्येयं संज्ञा पदि तें सन्ति ।

चतुर्गृहीताज्ये फलीकरणानोप्याग्नेऽदब्धायो इति जुहोति ।

अवैदिक इतिकरणे परतः सति यो इत्योकारस्य विकल्पेन प्रकृतिभावोऽने दब्धायो इत्यत्र । स्वाहेत्यन्तः । ब्राह्मणमप्येवमेवाऽऽह । तच्छेषस्तु-अतिरिक्तानि पा इध्मसंवृश्चनानि, अतिरिक्ताः फलीकरणाः, अतिरिक्तमाज्योच्छेषणमिति । त्रयस्यानिरिक्तत्वेनार्थवादो होमप्रशंसा संज्ञा तु फलीकरणहोम इति । बौधाय- नादिभिरप्येवमेवोक्तम् । वैखानसस्तु नात्र संज्ञया विधत्तेऽपि तु फलीकरणानोप्य जुहोतीत्येतावदेवाऽऽह । तथाऽपि कलीकरणमाधार एवायं चतुर्गृहीतं न होमद्रव्यं तत्रावधानेन संस्कारो भवति फलोकरणानामतिरिक्त एवातिरिक्तं दधातीति फलीकर- होमस्यैव शेषत्वात् । इध्मसंवृश्चनानामभ्याधानं पूर्वमावितया संस्तुतं तथा चानौ- षधे यागे न फलीकरणहोमस्तेषामभावात् । न चान्यानुपादाय होम इति वक्तुं शक्यम्। अतिरिक्तत्वेन संस्तवाद्विद्यमानानामेव प्रतिपत्तिः । तेषाममावेऽप्यभ्याधानमिध्म . संवृश्चनानां कार्यमेव तस्य होम प्रत्यनङ्गत्वात् । ल्यपा पूर्वभावित्वमात्रत्वाभिधानात् । वैश्वानर्यादावनिधमके कर्मणि तेषामभावेऽपि फलीकरणहोमः । अनौषधे याग आमि- क्षादौ विद्यमानेमसंवृश्चनानामस्त्येव प्रतिपत्तिः । न चाऽऽज्येन केवलेन होमः । तस्य ब्राह्मणेऽप्यविधानात् । फलीकरणहोममेव प्रस्तुत्योक्तमतिरिक्तमाज्योच्छेषण- मिति संस्कारकत्वमात्रेण संस्तवाचापि वस्तुगत्या न स्थालोस्थमुच्छेषणं संज्ञाऽपि मारिष्ठादीनां विद्यमानत्वात् ।

अपरं चतुर्गृहीतं गृहीत्वा पिष्टलेपमोप्योलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले ।

१५. क. द. "हीत आज्ये।