पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५. पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २२३ सर्वयागाणां नामधेयं पत्नीभिः सममिज्यन्ते ते पत्नसिंयाजा इति । तस्मिन्सति पुनर्ग्रहणान्नोपलक्षणम् । न चायं नामैकदेशो देवानामित्यधिकत्वात् । देवानां पत्नीरिति पुनर्ग्रहणादेकैव तच्छब्दवाच्या बहुवचनप्रतिपाद्या ।

अपरिश्रिते राकां पुत्रकामो यजेत सिनी वालीं पशुकामः कुहूं पुष्टिकामः ।

अपरिश्रित इति सर्वत्र । एतत्कामो यक्ष्य इति संकल्पिते यजमानेनेत्युक्तम् । अध्वर्युर्यजति प्रकृतौ काम्याः ।

पुरस्ताद्देवानां पत्नीभ्यो राकासिनीवाल्यावेके समामनन्ति ।

नित्यत्वेनवास्मिन्पक्षे ते विकृतावपि भवतः । सोमायानब्रूहि, आश्रावय, अस्तु श्रौषट् । सोमं यज, वषट्कारेण सह वषट्कृते वोक्तस्थाने जुहोति, सोमाय सोमस्या- हमिति याजमानम् । एवं त्वष्टादिषु ज्ञेयं याजमानं च । यदा देवानां पत्नीरनिं गृहपतिं चाव्यवधानेन तदा देवानां पत्नीरग्निहपतिरिति याजमानम् ।

अग्निं गृहपतिमिष्ट्वा संपत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहताम- रातीर्दिवि ज्योतिरजरमारभेतामिति स्रुवेण गार्ह- पत्ये संपत्नीयं जुहोति पत्न्यां समन्वारब्धायाम् ।

जुहोतिना चोदितत्वात्स्वाहान्तो मन्त्रः । समन्वारब्धायां यजतीति पूर्वमुक्तं तद्यागे. येव तदर्थ पुनोमे विधानम् । मुग्भ्यामित्यधिकारस्तु यागार्थ एव । समाख्यया जुहूप्राप्तौ सुवेणेत्युक्तम् । गार्हपत्यग्रहणमाहवनीयस्य समाख्याप्राप्तस्य निवृत्त्यर्थम् । तेन तिष्ठद्धोमत्वमपि जुलाऽऽहवनीय इतिसमवायि निवृत्तम् । संपत्नीयनामकं होमम् । नामान्तरत्वाच्चतुर्योऽधिकत्वादयागत्वाच्च पत्नीसंयाजव्यतिरिक्तत्वं, नापि तदङ्गं प्रमाणाभावात्पृथग्गार्हपत्याग्निविधानाच्च । परार्थान्यकेनेति पत्न्यन्वारम्भस्याध्वर्यु. संस्कारत्वादेकयाऽन्वारम्भो बहुपत्नीकस्य । अनालम्भुकत्वादिनाऽनिहितायामन्ये- नान्वारम्भो भवत्येव यजमानेनाग्नीधा वा, पत्नीसंस्काराणामेव लोपस्य परिभाषितत्वात् । अत एव न संपत्नीयस्य लोपः । ज्योतिर्देवता ।

होतुरङ्गुलिपर्वणी अनक्त्यपरमङ्क्त्वाऽथ पूर्वमितरथा वा ।

१ घ. ङ. ज. झ. न. ढ. ते वा रा । २ ख. घ. ङ. ज. झ न. ढ, तार स्वाहेति । ३ ख. घ. ङ. ज. झ. अ. द. पत्न्याम' | ४ क. ग. च. छ. 2. ठ, समाख्याऽपि निवृत्ता । सं° । ५ क. ग. च, छ. ठ. 'न्तराच्च।