पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ सत्याषादविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने-

द्वितीयमङ्गत्वा ततः प्रथम विपरीतमितरथा ।

तत्सोऽवघ्राय

स होता।

अप उपस्पृशति ।

श्रौतमुपस्पर्शनम् ।

दक्षिणे होतुः पाणौ चतुर आज्यबिन्दूनिडामवद्यति ।

वामे विडावदान, दक्षिणेनान्वारम्भो मा भूदिति दक्षिण इत्युक्तम् ।

षडग्नीधः।

दक्षिणे पाणावित्येवेडापविन्दूनवद्यति ।

उपह्वयते होता।

इडाद्वयमपि लक्षयित्वा सेडौ हस्तावेकत्र कुरुतः । होतेत्यध्वयरधिकृतो मा भूदिति ।

इडामुपहूयमानामध्वर्युराग्नीध्रः ।। ११ ।। पत्नी चान्वारभन्ते ।

सष्टम् ।

उपहूतेयं यजमानेत्युच्यमान उपहूता पशुमत्यसानीति जपति ।

लिङ्गात्पत्न्येव । अयं पाठो याजुषहौत्रानुसारेण बाबुच्य तूपडूतोऽयं यजमान इत्येव, सदा यजमान एव जपति पूर्ववत् । दैव्या अध्वर्यव इत्युच्यमाने पूर्ववदध्वयु. रुपहूतः पशमानसानाति जपति । द्विविधेऽपि हौत्रे जपत्येव परिगणनया यजमान- स्यान्वारम्भव्यावृत्तिः । तेनान्वारम्भाभावायजमानस्य जपोऽपि नास्तीडामाहिय- माणामित्यपि चाऽऽहियमाणत्वाभावात् । इडास्मानित्येव याजमानं परस्य परिसं- ख्यायं च ।

उपहूतां प्राश्नाति होता ।

वैखानसेनोक्तमृतिवनः प्रानन्तीति तदवोर्मा भूदिति होते.त्युक्तम् ।। तूषणोमेव ।

उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेत्याग्नीध्रः प्राश्नात्युप हूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्नि- राग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेति वा ।

क. ग. च. छ. उ. उ. होसपा ।