पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- २१२ सत्याषाढ विरचितं श्रौतसूत्रं- " [ २ द्वितीयप्रभ-

सष्टम् ।

महानपरिमितोऽन्वाहार्यो दक्षिणाग्नावोदनः पक्वस्तमभिघार्यानभिघार्य वाऽन्तर्वेद्यासादयति ।

दक्षिणाग्नेः सकाशादुत्तरत आसादयति । महान्भूगासर्वत्विवपर्याप्त्यधिकः । अप- रिमितः प्रसृत्यादिभिस्तण्डुलान्परिगणितान्स्थाल्यां नाऽऽध्यात् । अन्वाहार्थनामको दक्षिणानौ पक्कः पूर्वमेवाधिश्रितः पक्कः । स्पष्टमन्यत् । नात्र तस्य भक्षणं तस्य परि- क्रयत्वेन दत्तस्य प्रतिपत्तिर्न यज्ञाङ्गम् । अत्र ब्रह्मले याजमाने ब्रह्मन्नित्यादि ।

दक्षिणसद्भ्य उपहर्तवा इति संप्रेष्यति ।

दक्षिणेसीबन्तीति तेभ्य ऋविम्य उपहरेति यजमान संप्रेष्यति तस्यैवोपहरण. लक्षणदानकर्तृत्वात् ।

दक्षिणत एतेति यजमानेनोच्यमाने यथासंप्रैषं कुर्वन्ति ।

दक्षिणत एतेत्य॒त्विजः संप्रेष्यति । यजमानेनोच्यमान ऋत्विनः प्रैषार्थ दक्षिणत आगमनमप्रेणाऽऽहवनीयं कुर्यः । यजमानो दक्षिणतः स्थितेभ्य ऋत्विाभ्यो ब्राह्मणा अयं व ओदन इत्योदनं व्युधृतं निर्दिशति । आनीघ्रो दक्षिणां प्रतिग्रहीष्यन्नित्या- दिना देवस्य त्वेत्यादि प्रतिगृह्णामि राजा त्वा व. ब्रह्मण जोदनं. १: प्रतिगृह्णा- त्विति प्रतिगृह्णाति । अथ तथैव ब्रह्मा होता स्वसूत्रानुसारेण । अथाध्वर्युरेतामेवाऽऽवृ. तमिति दर्शनाचतुर्धाकरणप्रदानकमोऽत्र द्रष्टव्यः ।

अन्वाहार्यं प्रतिगृह्य प्रत्यायन्ति ।

अन्याहार्यस्य स्वं भागं दक्षिणां प्रतिग्रहीष्यन्नित्यादिविधिः । क इदं कस्मा इति प्रत्येकं प्रतिग्रहमन्त्रेण प्रतिगृह्य प्रत्यायन्ति पुनरुत्तरत आगच्छन्ति । ब्रह्मा यथेत- मुत्तरत आगत्य दक्षिणतो गत्या विधिना प्रतिगृह्य तथैव गत्वा स्वासन उपविशति ।

हविःशेषानुद्वास्य ।

वेद्या बहिरुत्तरतः कृत्वा यथासंख्यं शेषान्बहुवचनं पर्वद्वयह विशेषाभिप्रायम् । अकृत उद्घासने कर्मोत्तरारम्भे ततं म आप इत्याहवनीये जुहोतीति सूत्रान्तरात् ।

अनूयाजार्थे उल्मुके अपिसृज्य ।

अग्नौ मेलयित्वोढे उल्मुके।

ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधीꣳश्चाग्निं च सकृत्सकृत्संमृड्ढीति संप्रेष्यति ।

ब्राह्मणपाठन विकल्पोऽग्निमग्नीत्सकृत्सकरित्यनेन गतार्थम् ।

एषा ते अग्ने समित्तया वर्धस्व चाऽऽ च प्यायस्व । वर्धतां च ते यज्ञपतिरा च