पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ४च पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २१३

प्यायताꣳ स्वाहेत्याग्नीध्रः समिधमाधायास्फ्यैरिध्मसंनहनैरपरिक्रामन्परिधीन्संमार्ष्टि मध्यममुदञ्चं प्राञ्चावितरौ ।

आयतन आधान न दर्विहोमोऽपूर्वोऽयं स्वाहान्तमन्त्राभावादग्नेः संस्कारोऽयमन्ग- 'नाङ्गः । प्रदक्षिणमपरिक्रामस्तत्रैव स्थित इत्यर्थः । गतार्थमन्यत् । एषा ते अन्न इति याजमानम् ।

अग्ने वाजजिद्वाजं त्वा ससृवाꣳसमिति मन्त्रꣳ संनमति ।

पठति । द्यायेति मन्त्रान्तः । अग्निसमार्गे पूर्व विनियुक्तो मन्त्रोऽत्रामितमार्गे सस- चासमिति पाठेनेत्यर्थः

यो भूतानामधिपती रुद्रस्तन्तिचरो युवा । पशूनस्माकं मा हिꣳसीरे- तदस्तु हुतं तव स्वाहेति संमार्गानभ्युक्ष्याऽऽहवनीये प्रहरति ।

आहवनीयग्रहणं पूर्वसंमार्गाणामितेषां गार्हपत्ये प्रहरणं मा भूदिति, उत्करादा- वपि मन्त्रो मा भूदिति च प्रयोजनम् । स्वाहान्तमन्त्राद्दानरूपता प्रतिपत्तिश्नोपयुक्त. त्वात् । भूतानामधिपती रुदो देवता । वेदिहिरिति याजमानं विशिष्टं न रौदभिति केचित्तत्रोदकोपस्पर्शनं नेति ते वरन्ति । प्रतिपत्त्यन्तरमाह-

उत्करे शालायां बलजायां वोदस्येत् ।

उत्करः प्रसिद्धः। शालायामग्निशालायाम् । तस्यामेव शालाग्नौ वेति केचित् । वलमा धान्याना राशिस्तत्र । भाष्यकारेण तु शालाऽत्र प्रविष्ट ननं गृहं, बलना तत्र पृष्ठवं. शस्योपरि बद्धानि'काष्ठानि तेष्वे(वित्ये)के, तेषां काष्ठानां बन्धनरज्जुस्तस्यामित्यन्ये [ इत्युक्तम् ।

परोगोष्ठं वा हरेत्परोगव्यूतिं वा । । ८ । ।

इति हिरण्यकेशिसूत्रे द्वितीयप्रश्ने तृतीयः पटलः ॥ ३ ॥

परो गोष्ठात्प्रदेशः परोगोष्ठस्तत्र, परोगव्यूतेर्वा देशस्तत्र वेत्यर्थः ॥ इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- वैजयन्त्यां द्वितीयपने तृतीयः पटलः ॥ ३ ॥

2.4 अथ द्वितीयप्रश्ने चतुर्थः पटलः ।

महाहविरिति याजमाने-

१ घ. अ. ज. स. म. द. येऽनुष । २ ख. छ. ट. 'नि यानि का। ३ घ. ज. र. न, द. न्यूतिमिलेकषाम् । ४ का वेत्येकेषाम् ।