पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. श्तृ०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २११ चतुर्थी कृत्वा बहिष स्थापयन्त्य(त्य,न्तिम भाग स्थूलम् । तत्र याजमानं बध्न पिन्व- स्वेत्यादि।

तस्मिन्नादिश्यमान इदं यजमानस्येति यजमानभागमादिशति ।

तस्मिन्निति चतुर्थी कृत आग्नेये यजमानेनेदं ब्रह्मण, इत्यादिनाऽऽदिश्यमानेऽध्वन र्युर्यजमानमागं पूर्वमवदाय ध्रुवासमीपे स्थितमादिशत्ययं यजमानस्येति । तस्मिन्ना- दिश्यमान इति वचनं यदि काललक्षणार्थं तदा यत्राऽऽग्नेयो वा तद्विकारो वा नास्ति विकृतौ तत्रापि चतुर्धाकरणाभावेऽपि केवलस्य यजमानभागस्यैव व्यादेशनमदृष्टार्थ यदा व्यादिश्यमानानामनेकत्वात्कालस्येति ज्ञातुमशक्यत्वाध्यादेशनं तदा तु केवले. यजमानमागे विकृती नास्त्येवाऽऽदेशनमिति दृष्टार्थत्य, तस्मिन्संभवति नास्त्य दृष्टक- रुपनेति भाष्यकृन्मतं तत्र पूर्वमेवाध्वर्युणा यजमानभागत्वेनावत्तत्त्वात्कथं संदेह इत्य- दृष्टार्थतव न्याय्येति व्युत्पादयन्त्यन्ये ।

आदिष्टस्य स्थविष्ठमग्रीधे षडवत्तꣳ संपादयति ।

यजमानेनान्तिमो भामः स्थूल एवाऽऽदेशनीयोऽग्नीधे तमेव षडवत्तं संपादयति । तदाह-

उपस्तीर्यावदायाभिघारयत्येवं पुनरवद्यति ।

कस्मिंश्चिच्चतुर्धाकरणिके पात्रे स्थाल्याज्येनोपस्तीर्याऽऽग्नीध्रमार्ग सकृदवदाया- भिधार्य पुनरुपस्तरणपूर्वकमभिधारणान्तं द्वितीय भागं सर्वमवद्यतीत्येवं षडवत्तं संपद्यत इत्यर्थः।

दिवो भागोऽस्यग्नेराग्नीध्रमस्यग्नेः शामित्रमस्यग्नेस्त्वाऽऽस्येन प्राश्नामि नमस्ते अस्तु मा मा हिꣳसीरित्याग्नीध्रः प्राश्नाति ।

स्वभामम् ।

वेदेन ब्रह्मयजमानभागौ परिहरति ।

पात्रसहितौ मागौ पृथवा पात्राभ्यामादायेत्यादि वैखानसः। परि परितो हरति प्रापयति हस्तेर्द्विकर्मकत्वात् । ब्रह्मयजमानयोः समापे स्थापयेदित्यर्थः ।

अन्येन पात्रेण होत्रेऽन्येनाध्वर्यवे ।

यैः पात्रैब्रह्मयजमानाग्नीधेभ्यः परिहा तेभ्योऽन्याभ्याम् । अध्वर्युरेवाध्वर्यचे परि. हरति ।

पृथिव्यै भागोऽसीति होता प्राश्नात्यन्तरिक्षस्य भागोऽसीत्यध्वर्युर्दिंवो भागोऽसीति ब्रह्मा ।

१ घ. इ. ज. स. म. द. स्मिन्व्यादि । २ घ. ङ. ज, झ, ञ, ढ, व्यादिष्टस्य । ३ च. पात्राहि ।