पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० सत्याषाढविरचितं श्रौतसूत्रं- [रद्वितीयप्रश्ने-

होतृधर्मविधिर्याजुषत्वेन हौत्रे वक्ष्यमाणे युज्यते, बाहच्ये तु तदुक्त एव । इडां देवतामुपालानेनाभिमुखी करोतीत्यर्थः । अत्रेड एहीत्यादि याजमानम् ।

इडामुपहूयमानामध्वर्युराग्नीध्रः ।। ७ ।। यजमानश्चान्वारभन्ते ।

इडामिति पूर्वमुभयन्त्र संबध्यते । पात्रं हस्तेन स्पृष्ट्वाऽऽसते याबदुपहवसमाप्ति । यजमानोऽपरेणाऽऽहवनीयमुत्तरत आगत्य प्रदक्षिणमावृत्यान्वारभते । परिगणना ब्रह्मणो व्यावृत्त्यर्था, सूत्रान्तरे तस्याप्यन्वारम्मविधानात् ।

दैव्या अध्वर्यव उपहूता इत्युच्यमान उपहूतः पशुमानसानीति जपति ।

अध्वर्युनैपति तदधिकारात् । याजमाने यजमानस्य वक्ष्यति जपम् ।

उपहूतायामग्रेणाऽऽहवनीयं ब्रह्मणे प्राशित्रं परिहरति ।

पात्रेण सहाध्वर्युः प्राशित्रं प्राशिवावदानं पात्रेण नयति । पूर्व परिहरणं यदुक्तं भाष्यकारेणाव्यवायाय तत्सूत्रान्तराभिप्रायेण व्याख्येयम् । उपहूतायामिति साक्षा. दत्र कालविधानात् ।

तस्मिन्प्राशिते ।

ब्रह्मणा प्राशिवाख्येऽवदाने देवस्य त्वेत्यादिविधिना प्राशिते सति ।

इढाऽसि स्योनाऽसि स्योनकृत्सा नो रायस्पोषे सुप्र- जास्त्वेधाः। मुखस्य त्वा द्युम्नाय सुरभ्यास्यत्वाय त्वाऽ- श्नामीत्युपहूतामृत्विजः प्राश्नन्ति यजमानपञ्चमाः ।

उपहनाभिडां सर्वेऽपि चत्वारो यजमानः पञ्चमो येषां ते तथा । ब्रह्माऽप्यपर- णेत्य प्राश्नाति ।

वाग्यता भवन्त्यामार्जनात्

भक्षणप्रभृति सर्वे।

मनो ज्योतिर्ज्रुषतामित्यन्तर्वेदि पवित्रवति मार्जयन्ते ।

मादयन्तामिति मन्त्रान्तः । वेदेरन्तर्मध्येऽन्तर्वेदि तत्र स्थित्वा पवित्रमपिसृष्टं विद्यते यस्मिन्प्रस्तरेस पवित्रवास्तव समीपे स्थित्वेत्यर्थः । तत्समीपता बहिरपि स्थितस्य संभव ति तदर्थमन्तवेदीयुक्तम् । मार्जन मन्त्रान्ते शिरसि प्रोक्षणमाद्भिः । ततो यथेच्छ विसर्गः । ब्रह्मा यथेतमागत्य मार्जयित्वा स्वसदन आस्ते ।

आग्नेयं चतुर्धा विरुज्य बर्हिषदं करोति ।

आग्रेयं पुरोडाशं नाग्नीषोमीयं नैन्द्राग्नं वा न सांनाय्यम् । चतुर्धा. चतुर्भाग सर्वमपि विरुज्य मित्त्वा वहिप सीदतीति तथा । बहिःशब्दस्य षकारलोप छान्दसः । घ.ड,ज.स.ज. यजमानः पञ्चमः।