पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ सत्यापाठविरचितं श्रौतसूत्र- [२द्वितीयपने-

पूर्वार्धादणुमिव दीर्घं उत्तरम् ।

समवद्यतीत्यनुकर्षः । पुरोडाशस्येत्यपि । पूर्वार्धादीषद' तनु(नु) दीर्घ च यजमानस्ये मागं चतुरवत्तादिधर्मरहितमेव, पुरोडाशयोस्तु सहैवावधति, सूत्रान्तरोक्त माध्ये व्याख्यातं तन्नास्मत्सूत्रे दृश्यते । नहिं पारिभाषिकं सर्वत्रावदानं चतुरवत्तं पञ्चावत्त चा प्राप्नोति, येनोपस्तरणाभिधारणे प्रामुतः, पुरोडाशस्येत्यनु[कर्ष]सामर्थ्यात् ।

तमाज्येन संतर्प्य ध्रुवाया उपोह्य ।

स्थालीगतेनाऽऽज्येन तृप्तं कृत्वा । सकर्मको धातुस्तृप इति प्रयुक्तोऽन्यथा संतप्र्थे- (तृप्ये) ति स्यात् । ध्रुवायाः समीप *ऊह्य गयित्वा । धुवाया अग्रेण निधायेति वैखानतः । अग्रेण ध्रुवामिति बौधायनः । बर्हिषि कस्मिंश्चित्पात्र इत्यर्थः ।

संभेदमवद्यति ।

द्वितीयमिति शेषः । संमेदो व्यवधायकोऽवदानानां प्रदेशस्तमेवावति । दक्षिणार्धा- पूर्वमैडावदानं पूर्वार्धाद्यनमानभागस्तयोमध्ये योऽयं संभेदोऽवकाशस्तमेव प्रदेशमव- यति । असंमिन्दन्निति मन्त्रविशेषणमुपपन्नं भवति । इतरावदानः संश्लेषणावदीय- मानत्वात् ।

पश्चार्धातृतीयं पञ्चावत्तायाः ।

पश्चा[C] दिति, भागे दक्षिणार्ध एवेडाया इति शेषः । पञ्चावत्ताया इति । भाष्यकृता पुरोडाशयोः सह यजमानभागमवद्यतीत्युक्तं, तत्तु पुरोडाशस्यैकस्यैकस्या- वदानसमाप्ती द्वितीयस्यापि प्रथमावदाने कत्रैवेति व्याख्येयम् ।

अभिघार्य होत्र इडामादधाति ।

स्थाल्या आज्येन बहुतरेणेडामभिधार्य होतुर्हस्ते प्रयच्छति । सुरूपवर्षवर्ण इत्यादि याजमानम् ।

प्राचीं वा प्रोहति ।

प्रदाने विकल्पः । प्राचीमिडां वेद्यां प्रोहति प्रवाहयतीत्यर्थः । यदा हो। प्रत्ता तत्र पक्षे-

अनुत्सृजन्नेव होतेडयाऽध्वर्युं परिगृह्णाति यदि होत्रे प्रत्ता भवति ।

यदि होने प्रत्तेडा तदा तामत्यजन्नेव होता प्रत्तेडयाऽध्वयु परितो गृह्णाति, याजुषे

  • ऊयेति स्थान ऊहयित्वैति युक्तम् ।

१.८, "मभा।२ क, ख, ग. च. छ. ट. ठ. आजोन । ३ क.ख. ग. च. छ. ज, ट.3. इ. संतृप्य । ४ प.हजन, ज, पञ्चावत्तायाम् । ढ. पञ्चावत्तायाश्च ।