पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्तृ०पटलः ] महादेवकृतबैजयन्तीव्याख्यासमेतम् । २०७ स्थालीगताज्येनेडापात्रमुपस्तीर्य, इडा देववा तदर्थमवदानमपीडा ना(तामेकत्राव- चति । याज्यानुवाक्यावतीषु चतुरवत्तं पञ्चावत्तमित्यभिधानानेडायां प्राप्तिरिति तस्या- मपूर्वविधानं चतुरवत्तां पञ्चावत्तामिति,व्यवस्थितो विकल्पः स्विष्टकृतेति, तथा स्विष्ट- कृत्सर्वेभ्योऽपि हविःशेषेभ्योऽवदानानुपूर्याऽवत्तमेवभिडावदानमपि हविःशेषप्रतिपत्ति- रूपत्वात्तथैव सर्वप्रधानद्रव्येभ्योऽवद्यति । इडा सर्वाऽप्येकं द्रव्यमिडामित्यभिधानान्स. म्योऽपि हविर्यः प्रथममेकं समवदान, तत्र सकृन्मत्र इडाव्यस्य मनुनेतिमन्त्रलि- कादेकत्वप्रतीतेः । एवं च द्वितीयमपि सर्वेभ्य एकं तत्र पुनः सन्मत्रो यजमानमा- गावदानेन कर्मणा व्यवधानदेिवस्यापि द्वितीयायदानस्य पृषद्रव्यतयों न (!) मन्त्रात्ता। ततोऽभिधारणं चतुरवत्तायां पञ्चावत्तायां तूष्णी तृतीयमव्यवधानान्मत्राभावः । तामिडामिमां कथमवधति तत्र मनमाह-

मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षि णार्धादसंभिन्दन्नवद्याम्येकतोमुखामिति दक्षिणार्धात्पुरोडाशस्य पूर्वमिडावदानमवद्यति ।

ततः सर्वहविरिडावदानमन्त्रः । मन्त्रे दृष्टामित्यादिविशेषणानीकायामेव संबध्यन्ते । अत्रावद्यतीति पुनर्वचनं समुपतर्गत्यागेनैकेनेडावदानेन संबन्धो दक्षिणार्धादित्यादिविशे. पणैर्यथा स्यात् । वस्तुगत्या मन्त्रेणतेनैव संबध्यते । इडाप्तमवदाने तस्यैव प्राथम्यात् । सकृदेव मन्त्रविधानमिडाया यत्तत्प्रथमावदान एव पर्यवस्यति । ननु तहीदं मन्त्रविनियो. गेनैकमेकस्तं क) वाक्यमिति । न । तदा द्वितीये पुनस्तत्पुरोडाशप्रभृतिक्रियमाणेऽवदाने मन्त्रो न स्यात्पूर्वेण विशिष्टेनैव संवन्धाद्वितीयोगाये समवदाने संभेदमवद्यतीति विधीयमान एकमिच्छन्नतिदेशाञ्च 1)। मन्त्रगतसर्वविशेषणानि (E) प्रथमावदाने नपुंसकत्वेन निर्दिष्ट वा सर्व (१) दित्युक्तम् । वैखानसेन स्पष्टमुक्तम्-'इडापात्र- मुपस्तीर्थ मनुना दृष्यामिति चतुरवत्ता पञ्चावत्ता वा सर्वेभ्यो हविर्यः स्विष्टकद्वत्प्रभूता- मिडां समवद्यति दक्षिणार्धात्पुरोडाशस्य पूर्वमतदान संभेदाद्वितीयमेवं सर्वस्य हविषः । इति । आपस्तम्बेनापि तयैवोक्तम् । सर्वार्थ एव मन्त्रः । एवं सर्वेषां हनिषामिड समवति ' इति भरद्वानः । य (त)तस्तु दक्षिणापात्पुरोडाशस्य पूर्वमिति भिन्नमेव वाक्यं युक्तमित्यभ्युपगन्तव्यम् । पूर्व प्रथमम् । पूर्वग्रहणं दक्षिणार्धाहितीयं मा मदिति । तस्य संभेदस्थाननियमात्प्रथमस्य दक्षिणार्धादवदानेनेडाद्रव्यायकत्वादक्षि. . णादिति युक्तम् । .ट. 'नादव । २ न. छ. ट. 'यालम । ३ क, ग, च, छ. उ. 'षणैर्यया स्याग्निरमाया। ट. पणैर्य । ४ क. ग, च, ठ, संवध्यते 1