पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ सत्याषाढविरचितं श्रौतसूत्र- [द्वितीयप्रम- वेति केचिद्याचसते, तत्र यवमात्रादितिमलिङ्गविरोधात्तूष्णीमेवावदानमिति च। भारद्वाजवचनात्तु नीहिप्रमाणं पिप्पलमात्रमित्यन्ये व्याचक्षते, तत्रास्त्येव मन्त्रः । प्राशित्रमिति नामावदानस्य ।

अविरुज्योत्तरस्मात् ।

उत्तरस्माद्धविष इति केचिदाहुरतः सानाय्यादपि प्राशिमिच्छन्ति । उक्तं च. परद्वाननयमत्तरेषामिति । उत्तरशब्दोऽप्युत्तरकालं दीयमानहविर्वाचकस्तेनाऽऽमिक्षायाः पशोरपि च प्राशित्रमिच्छन्ति नाऽऽस्यात्सर्वाण्यपि शेषकार्याणि न धौवादिति न्याय. निर्णय इत्युक्तमेव । अन्ये तूत्तरदेशस्थितं हविस्तत्तु पुरोडाश एवेति व्याचक्षते । किं घ, भानेयशब्देन देवतानिमित्तेन प्रत्यभिज्ञानाद्देवताशब्देनवोत्तरस्मादिति प्रत्यभिज्ञा युक्ता, न च सानाय्ये देवताशब्देन व्यवहारोऽस्त्यतोऽमोषोमीय ऐन्द्र सो वा गृह्यते । वैखान- सेनोत्तरस्मात्पुरोडाशादित्येवोक्तम् । पशौ च प्राशिवपात्रप्रयोगामावात्पशुपुरोडाशे, दर्शनादपि न सानाध्ये प्राशित्रम् । द्वितीयस्यावदाने पृथग्द्रव्यत्वान्मन्त्रावृत्तिरकुति नियमः प्रमाणं चास्ति, विरुज्येति नास्त्यनुमृश्येत्यरत्येक ।

प्राशित्रहरणमुपस्तीर्यावदायाभिघारयति ।

हियतेऽनेनेति हरणं पात्रमुक्तमेवोपस्तीर्येत्ययमेकः क्रमो दर्शितः ।

उपस्तृणीयादभि च घारयेदित्येकेषाम् ।

चकारो विकल्पार्थः । उपस्तृणीयाद्वाऽभिधारयेद्वेति परिसंख्याऽन्यतरस्य । तदुक्त मापस्तम्मेनोपस्तीय नाभिधारयत्येतद्वा विपरीतमिति । स्थाल्या एवाऽऽज्यमुपस्तरणार्थ- माहवनीयाज्यार्थान्यत्वात् । एवमिडादाववदानेऽपि द्रष्टव्यम् ।

आग्नेयात्प्राशित्रमवद्यतीत्येकेषाम् ।

आग्नेयादेव नान्यस्मादिति परिसंख्या ।

तन्निधाय ।

प्राशिवहरणं निधाय । कुत्रेत्यपेक्षायामुक्त( +माष्यकृता-भरोणाऽऽहवनीयं ब्रह्म पनमानावाहवनीयं चान्तरेण नीत्वाऽपरेणाऽऽहवनीय निदधात्येवं च सति व्यवायो क स्यादिति सूत्रान्तरस्थम् । तदिदै यजमानेनेडान्वारम्भणार्थमागम्यते तदाऽवत्तस्यः प्राशि- अस्य सूक्समीपेऽवस्थाने व्यवायो ब्रह्मप्राशित्रयोर्यजमानेन स्यादिति व्यवायनिवार- णार्थमुक्त बौधायनेन नघनेन प्रणीताः स्थापयित्वेति ।

इडापात्रमुपस्तीर्येडाꣳ समवद्यति चतुरवत्तां पञ्चावत्तां वा स्विष्टकृताऽऽनुपूर्व्यं व्याख्यातम् ।

  • सूत्रपुस्तकेषु अपि वोपैति पाठः । + धनुश्विद्वान्तर्गत स्व. पुस्तक एवोपलब्धम् ।

१५. क. स. म. व उप । १ स. प. छ. च. छ, द. पूर्व व्या।