पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने- श्चतुर्थः पञ्चमीपभूताज्येन । तथा च ब्राह्मणं(णे) समानयत उपभृतस्सेजो वा आज्यं प्रजा बर्हिः प्रजास्वेव तेजो दधातीति बहिरर्थत्वेनैव समानीतस्य संस्तवात् । इदं वचनं कालमात्रविधानमिति केचिदाहुस्तन्निरस्तं ब्राह्मणेन प्रदर्शितेन । अनेनैवा. भिप्रायेण भाष्यकृताऽपि व्याख्यातम् । प्रयोजनं तु अपर्हिषः प्रयानान्यत्र यनति तत्र प्रथम चतुर्गृहीत नास्त्युपभृति ब्रह्मणस्त्वत्यादिचतुर्गहीतमेकमेव तथा पशावपि प्रथममन्त्रैरेवोपमृति गृह्णीयात् ।

प्रत्याक्रम्य प्रयाजशेषेण हवीꣳष्यभिघारयति ।

सति शेष । तस्मिन्नसति नामिधारणं तस्य शेषप्रतिपत्तिरूपत्वात् । ननु हवींध्यमि. धारयत्तीति द्वितीयाश्रवणाद्धविषां संस्कार्यत्वाच्छेपं कृत्वा हविरमिधारणं कार्य तन्नाशे प्रतिनिधिनाऽऽज्यान्तरेणामिधारणमिति चेत् । न । साधितमेतन्यायविद्भिर्यच्छेषप्रतिप- त्तिरियमिति । तदेवाऽऽचार्येणापि शेषशब्देन सिद्धवदनुवादेन दर्शितं यदयं प्रयाज.. शेषं कुर्यादिति न ब्रूते । तेन पश्चादौ यावाव्योत्पत्ति प्रयानशेषं न पात्रान्तरे स्थाप- नीयमिति प्रयोजनं च तैरेव साधितं, तस्मादेव केवलपतिपत्तिरूपत्वात्सूत्रकाराणामपि मते प्रतिनिधिनास्ति । द्वितीया तथायुक्तं चानीप्सितमिति मविष्यति ।

यदनुपूर्वाणि प्रदीयन्ते ।

यदनुपूर्वमेषां तानि तथा यत्क्रमविशिष्टानि दीयन्ते । अत्र परार्थान्ये केन क्रियेर- निति प्रयानशेषप्रतिपत्तिरेकस्मिन्नेव भवेद्धविषि. कपालेनैकेनैव तुषप्रतिपत्तिरित्याश- योक्तं यदनुपूर्वाणीति । प्रयाजशेषेण हवींप्यभिचारयतीति बहुवचनं श्रूयत उपादे: यानि च हवींषि हविःषु शेष प्रतिपादयेदिति । तस्माद्बहुवचन विवक्षितगिति । एता- बदन हविःशब्देनाङ्गप्रधान पि. वषट्कार प्रदानानि गृह्यन्ते । तेनोत्पत्स्यमानहति- षोऽपि प्रविपत्तिः कालान्तरेऽपि कार्येति न सिध्यति, प्रतिपत्तिकाले सिद्धैरैव कार्या न तु प्रतिपत्तिव्यस्यानभूतस्योत्पत्स्यमानस्य समयपर्यन्तं विप्रकर्ष सहते, सिद्धैरेवा: प्रधानविमिः सिद्धत्वात् । तदानुपूर्वमेवाऽऽह-

ध्रुवामभिघार्याऽऽग्नेयमभिघारयत्युपभृतमन्ततः ।

अङ्गप्रधानग्रहणे प्रधानमेव गृह्यत इति न्यायादहविषां ग्रहण न स्यादित्याश. योक्तं ध्रुवामित्यादि । हविषां यागाङ्गत्वात्सर्वेषामङ्गत्वमविशिष्टम् । तानि च नात्रो- द्देश्यानि किं तु विधेयानीति भावः । विकृतिप्वनाज्यमागासु न ध्रुवाभिधारणम् । धुवामाग्नेयमग्नीषोमीयम्। ध्रुवामाग्नेयमेन्द्राग्नं शृतं दधि चेति मध्ये यथासंभव ज्ञेयानि । १ ख. भृतेनाऽऽज्ये।