पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्न-

पूर्वां पूर्वाꣳ सꣳहितामावापाहुतिं जुहोति ।

पूर्वा पूर्वा पूर्वभागे पूर्वमागे प्राक्संस्थमित्यर्थः । संहितां परस्परसंश्लिष्टामुत्तरामावा- पाहुतिमावापाहुति प्रधानाहृतिम् ।

स्रुच्यमाघारमनुजुहोति ।

द्वितीयाधाररेखामनक्षीकृत्य जुहोति । अग्नीषोमावन्तरा देवता इति ब्राह्मणं स्पष्टत्वाज्ज्ञायत इत्युपेक्षितमापस्तम्बेन तु तथैवोक्तम् । तथाऽऽधारसभेदेन देवाती प्रतिपादयतीति प्रवेशथतीत्याधुक्तम् । तदस्माकमविरुद्धम् । एवं च यदा तिर्थवावा. घारौ तदाऽऽज्यमागयोमध्ये कार्यों प्रधानाहुत्यनुग्रहायेत्यपि ज्ञेयम् । एवं परिभाष्य प्रकृतमाह-

प्रवरं प्रवृत्य घृतवतीमध्वर्यो स्रुचमास्यस्वेत्यु- च्यमाने जुहूपभृतावादाय सकृदतिक्रान्तः पञ्च प्रयाजान्यजत्यभिक्रामं समानत्र वा तिष्ठन् ।

यनति जुहोति तयैवाऽऽपस्तम्बादिमिरभिधानात् । एवं तहिं यजतीत्येव समिधो यनतीत्याद्युत्पत्तिवाक्येषु दृश्यते, नचात्र हौत्रसंज्ञाऽस्ति, तत्राऽऽध्वर्यव एव यजतीति दर्शनादाश्रावणयनेतिपकर्तृत्वाचोदकेऽध्यर्यावेव यतीति प्रयुज्यते यागकर्तुः प्रेरकत्वेन तद्वाराऽध्वर्युरेव यजति । सर्वत्र चाऽऽटवर्यवे यजुर्वेदे यजतयो बहुधा श्रूयन्ते । तत्र ते साङ्गकर्मणो विधायकास्तत्र ब्रह्मणा स्वसंज्ञया ब्रह्मत्वं यथा क्रियत एवं होत्रा च होत्रं क्रियते । याज्यापुरोनुवाक्यानां हौत्रसमाख्यानादव. शिष्टान्य जानि ततोऽध्वर्युरेव करोतीति सोऽपि जहल्लक्षणया यजतीस्युच्यते । यदा विशेषकर्मविधानं तदा तत्तद्धातुभिरेव विधानमध्वोस्ताह श्रुतौ चामिकामं जुहोतीति विद्यमान किमर्थ यजतिप्रयोगों लक्षणया कृत इति चेत् । न । पञ्चेति संख्यया भेदोऽनु(नू (1) )दितः स तु यजत्यम्यासकृतः , स तु न होनेषु कि तु यागेप्वेव । प्रयानानिति मामधेयमपि यागानामेवोत्पत्तिविधी यागाश्च प्रत्येकं समिधो यजती- स्यादिसंज्ञास्तन्निमित्तभूता याज्या प्रतिपाद्या देवता अपि यागेष्वेव न होमेविति दर्शितम् । जुहोतीत्युक्ते सर्वमिदमसंबद्धमेव स्यात् । किंचामिकाम जुहोतीत्यय दर्शपूर्णमासप्रकरणे श्रूयमाणो दर्शपूर्णमासप्रकरणगतसर्वहोमैः संवध्यमानः कथं प्रयाजमात्रतया संकोचहति, न ह्यमिक्रामं प्रयानानुहोतीति वाक्यमस्त्येवं शशानिरासाय यातिप्रयोगः । पूर्व पश्चाच्च यजतियुक्तप्रया जवाक्यसनावास. दंशपतितो होमोऽवान्तरप्रकरणेन प्रयानशेपतया गृहीत इति पञ्च प्रयानान्यनत्यभि- १ घ, छ, ज, द. अ. द. हुती हो ।