पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ सल्याषाढविरचितं श्रौतसूत्र- [द्वितीयत्र- अपरं पश्चिमभागस्थं तत्पूर्व प्रथमं येषामिति । पूर्ववदेवान्यत्सर्वम् । आनुजावरस्य विकल्पः । पूकिस्पेनात्र चतुरवत्तिनो नास्ति पूर्वार्धात्तृतीयमिति पूर्ववदेव व्यवस्था ।

पुरोडाशसांनाय्ययोरुपस्तरणाभिधारणे आज्येनोपस्तीर्य हविषोऽवदायाऽऽज्येनाभिघारयेत् ।

अत्र याज्यानुवाक्यावतीषु चतुरवत्तमित्युक्तमवदाने तु द्वे उक्ते सत्र कथं चतुर- वत्तं तना पञ्चावत्तमपि तदर्शयत्यनेन । पुरोडाशसांनाय्यग्रहणादाज्यस्य चतुरवदानेन चतुरवत्तं भवति । तयोश्चतुरवत्तमुपस्तरणाभिधारणाम्यामेव कर्तव्यम् । श्रूयते हि वाजसनेयके 'स आज्यस्योपस्तीर्य द्विहविपोऽवदायाथोपरिष्टादान्यस्याभिधास्यति । सैषाऽऽज्येन मिश्राऽऽहुतिहूयते ' इति । सूत्रे हविर्मात्रस्य यद्यप्यवदानमात्रमुक्तं तथाऽपि पुरोडाशसानाश्ययोरित्युक्त्वादाज्यहविषो यागस्य यायापुरोनुषाक्यावतीषु नोप. स्तरणाभिधारणे । तत्राऽऽज्येनैव चतुरवत्तं पञ्चावत्तं वा संपाद्य जुहोतीत्यर्थादेव सिद्धम् । आज्यं चात्र धृवाया एवाऽऽहवनीयार्थाज्यत्वात् । न च स्त्रुबेणाऽऽज्यस्थास्या एव प्रदेथद्व्यसंस्कारत्वेनोपक्षीणत्वादिति वाच्यम् । प्रदेयद्रव्यत्वेऽपि पुरोडाशाहुर्ति जुहो- त्याज्यं हुत्वाऽवदानं जुहोत्याज्येनान्ततोऽन्ववस्त्रावयतीत्याहवनीयगामित्वमप्युक्तम् ।

स्रुच्युपस्तीर्य मा भेर्मा संविक्था मा त्वा हिꣳ सिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरे मनुषिञ्चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिꣳसीरित्यवदास्यन्हविरभिमृशति ।

युच्युपस्सीत्यधिकरण विधीयते, उपस्तीत्यनुवादः । हविवादास्पन्हषिरभिमृश- तीत्युभयत्र संबन्धः । करणमन्त्रोऽयं बदति अत्रापि हविरिति खिष्टकृति प्रत्यभिमर्शन मा भूदिति ।

अवदायाभिघार्य यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्पायतां पुनरिति हविः प्रत्यभिघारयति ।

अत्र पूर्वानुवादः क्रमार्थः । प्रत्यभिधारणमाप्यायनमाज्यस्थाल्या आजोनानाहरनी- याज्यार्थत्वात्पुरोडाशसांनाययोवेदिस्थयोरेव हविषोः संस्कारः क्रियते न त्वाहवनीय- गामित्वेनोत्तराहुत्यर्थम् । ननु नेदं हविस्तच्छयोऽयं अवदानस्य यागार्थत्वेन गृहीत- १ ख. ति । पुराडाशसांनाप्ययोस्तु चतु । २ क. ग. च. छ. ठ. ठ. 'तं किं तु विजाती- यत्यैवेति । सैषाऽऽज्येन मित्राऽऽहुतिरिति वचनानाऽऽज्यस्याऽऽज्यमिश्रणं पु। ३ क, ग, च, छ. ट, ठ. "क्तमाज्य" । ४ ख. 'न्धः । ।