पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि० १० पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । १०९

एतत्तु पूर्वकृतान्यारम्भविमोकार्थमुक्तं विमुक्तेऽध्वयों।

वेद्यां तृणमपिसृजति ।। ३ ।।

अध्वर्युर्वेद्यो तृणमारम्भणार्थ स्मयेन सह धृतं यथास्थितमेव करोति ।

इति सत्यापाठहिरण्यकेशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवकृताया द्वितीय प्रश्ने प्रथमः पटलः ॥ १॥

2.2 अथ द्वितीयः पटलः ।

आज्यभागयोरावापे स्विष्टकृति पत्नीसंयााजेषु च याज्यापुरोनुवाक्ये याज्यैव प्रयाजानूयाजेषु ।

चकारः प्रत्थक संबध्यते । याज्या पुरो] नुवाक्ये इति प्रतियागं द्वयमित्यभिप्रा- येण । आवापो नामाऽऽवृत्त्या क्रियमाणानि प्रधानानि तन्त्रवनितान्यावापः प्रत्येकमाप्यमानत्वात्तन्त्रप्रतिकूलत्वेनाऽऽवापशब्दप्रयोगात्तत्रावापाविति । किमर्थमिदं, यागानां संश्रेषविशेषव्यवस्थार्थम् । माष्यकृता व्युत्पन्नो व्याख्यातः प्रधानयागया- च्येव । स्पष्टमितरत् । याज्यैव प्रथानानूयाजेषु पुरोनुवाक्यापरिसंख्यार्थमेवेति ।

उभयीष्वाश्रुतप्रत्याश्रुते याज्यासंप्रैषश्च ।

उभधीषु याज्यापुरोनुवाक्यायुक्तासु केवलासु चाऽऽश्रावणप्रत्याश्रावणे याज्या- संप्रेषश्चेत्येतत्परिभाष्यते ।

अनपव्याहरन्तः प्रचरन्ति ।

अवदन्तो यथा मवन्ति ते तथा । एतदेव प्रपञ्चयति-

सोऽध्वर्युर्नापव्याहरेत्पुराऽऽश्रावणादाश्रावितेऽग्नीन्नापव्याहरेत्पुरा प्रत्याश्रावणात्प्रत्याश्रावितेऽध्वर्युर्नापव्याहरेत्पुरा यजेति वचनाद्यजेत्युक्ते होता नापव्याहरेत्पुरा वषट्कारात् ।

स प्रथमः । एषु स्थानेषु यदि वदेयुस्तदा पुनराश्रावणादि कुर्युाहतीश्च जपेयुरिति प्रायश्चित्तमापस्तम्घोक्त ज्ञेयम् ।

उत्तरतः पुरोनुवाक्यामवदास्यन्नवद्यन्नवत्ते वा संप्रेष्यति ।

उत्तरतो वैदेः स्थितोऽवदानं करिष्यन्नारम्भात्पूर्वमारम्भेण सह वा संप्रेष्यति अवत्तेऽवदाने गृहीते वा साभिधारणे तस्याप्यवत्तस्वेन परिगणनात् । पुरोनुवाक्यां वक्तुमित्यर्थः।