पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः] महादेवकृतबैजयन्तीव्याख्यासमेतम् । १८३

सुयमे मेऽद्य घृताची भूयास्तꣳ स्वावृतौ सूपावृतावित्युपभृति जुहूमवदधाति ।

पूर्वोक्ते जुह्वप्रावधाने पारिभाषिके मन्त्रमाप्रविधिरत्रोच्यते ।

अग्नाविष्णू इत्यनवक्लिन्दन्प्रस्तरं दक्षिणाऽतिक्रामति ।

अत्याक्रमणसमये पझ्या प्रस्तरं नावक्लिन्दयेन्न मर्दयेत्स्पर्शमात्रे न दोषः ।

विष्णोः स्थानमसीत्यवतिष्ठते ।

भाहवनीयाभिमुखो दक्षिणतोऽवस्थाने मन्त्रेण कुर्यात् । वीर्याणीति मन्त्रान्तः ।

यत्रेन्द्रस्तिष्ठन्वीर्यमकरोत्तत्तिष्ठन्वीर्यं क्रियासमिति वा ।

विकल्पः पूर्वेण ।

अन्तर्वेदि दक्षिणं पादमवघ्रन्सव्यं कृत्वा ।

अन्सर्वद्या दक्षिणं पाई कृत्वा स्थापयित्ता *तमवजिघ्रति स्पृशति सव्यो वामः पादः, दक्षिणं पादं समवस्थाप्य दक्षिणस्य पाणि सव्यस्य प्रपदेन स्पृष्ट्वैति यावत् । तथैवोक्तं वैखानसेन ।

दक्षिणं परिधिसंधिमन्ववहृत्य स्रुचम् ।

जुहूमत्र पूर्ववत्प्रवेश्य द्वौ परिधिसंधी । तयोरुत्तरदक्षिणभावाइक्षिणमायतनत- मामस्थम् ।

समारभ्येत्याघारयति ।

मन्त्रेण सहमावविधाननिराकरणमनेन क्रियते ।

उच्छुष्मो अग्न इति वा ।

स्वाहान्तः पूर्वो मन्त्रः । उत्तरस्तु सुवीर्यायेत्यन्तः । अत्र होमत्वेना वादात्स्वाहा- । कारान्तताऽपि, पूर्वाधारे प्रजापतिर्देवता मनोऽसीति याजमानम् । द्वितीय इन्द्रो देवता प्रथममन्त्रस्य वैखानस ऐन्द्रमाघारमित्याह । द्वितीयस्थाग्निरनुमन्त्रणं वागतीति पूर्वाधारो मानसोऽयं तु वाचिक इति वास्तुतिरेन्द्रो वै वागिति न देवतास्तुतिः ।

प्राञ्चमुदञ्चमृजुं दीर्घꣳ संततं ज्योतिष्मत्याघारयति ।

प्राश्चमुदञ्चमीशान्यभिमुखम् । ऋमित्यादिपुनर्वचनं पूर्ववदित्येतावता सिद्धे क्रियते तज्ज्ञापयत्याचार्योऽत्र मतान्तर आधारो नेष्टो होम एवेष्टः स पक्षो मा मूर्तिक त्वाघारमेवात्राप्यूजुत्वादिगुणविशिष्टं कुर्यादिति । तथोक्तमापस्तम्बेन-' अपि वा सर्वपुस्तकेषु अवजिघ्रतीति विद्यते परंतु अवहन्तीसपेक्षितमिति प्रतिभाति । १ क. ग. च. छ.ट, यत्र । १ क. ग, च. छ. 2. 3. 'नुवादेष्यति तस्मात्स्वा । क.

ग.च.छ...समा ।