पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयपने-

प्रत्यवहरति न सꣳशिञ्जयति नाभिं प्रति स्रुचौ धारयते ।। १ ।। समं प्राणैरित्येकेषाम् ।

सर्वासु दार्शपोर्णमासिकदर्विहोमतदन्यासु आहुतिषु कर्तव्यासु गृहीतां जुहूमुप. भृता साधनभूतयोगदधाति संवृणोति तेनोप समीपे संवरणार्थ भियत इत्युपभूदित्य. र्थोऽपि दर्शितः । तत्र विशेषमाह-मुखतो न पार्श्वत उपभृतोऽग्रभागेन(ण) जुहूमुप. भूमिमुखी नीत्वापभृत्यधिकरणेऽवदधाति स्थापयति यावदाहुतिप्रक्षेपायोद्गृह्यत आयतनोपरि नयनात्पूर्वमिति यावत् । ततो होष्यन्होमार्थमायतनोपरि नेष्यंस्तेनैव मुखभागेनैव प्रत्यवहरति होमार्थमायतनप्रदेशं प्रत्यक्हरति नयाते न तु मुखभागाद. न्येन प्रदेशेनोपभूतो जुहूं विश्लेषयतीत्यर्थः । शिजति शब्दं करोति शिञ्जयति शब्दं कारयति तथौ न । परस्परकर्षणेन शब्दं नोत्पादयेदित्यर्थः । यावदुभयोर्मेलन तावन्नामिसमिते मुद्दपभृतौ धारयते प्राणः श्वासैर्वा संमितेऽध्वर्योरेव ।

अपरेणाऽऽहवनीयं दक्षिणेन दक्षिणाऽतिक्रामति सव्येनो दङ्ङपि वा सव्येन दक्षिणाऽतिक्रामति दक्षिणेनोदङ् ।

होमार्थ दक्षिणाऽतिक्रमणे प्राप्ते येन पादेन दक्षिणाऽति प्रक्रामति तदन्येनोदङ्- डिल्येतावत्फलत आहवनीयस्य पश्चाद्देशेऽतिक्रम एतन्नियम्यते । एवं परिभाष्याऽऽधारं प्रकृतमाह-

आघारमाघारयिष्यन्भुवनमसीत्यग्रेण जुहूपभृतौ देवेभ्यः प्राचीनमञ्जलिं करोति सप्रथा नमो देवेभ्य इति वा ।

नम इति पूर्वस्यान्तः । देवेभ्य इति मन्त्रस्याग्निप्रकाशकत्वालक्षणया देवपरता व्याख्ये येत्यर्थः अग्नेः सर्वदेवात्मत्वाल्लक्षणा यथोपदिष्टमिति परिमाक्तित्वात् । स्पष्टम् ।

स्वधा पितृभ्य इति दक्षिणा ।

अञ्जलिमिति पूर्वतनम् । अपामुपस्पर्शनं स्मार्तम् । आधारमाधारयिष्यन्निति वच. नादालिद्वयकरणमाघारस्याङ्गमुक्तम् । आधार इति कर्मनाम द्वयोरच्याघारणयो- न्यायविद्भिः साधितम् । उपसत्स्वाघाराभावान्नाअलिकरणम् ।

जुह्वेहीति जुहूमादत्त उपभृदेहीत्युपभृतम् ।

आदस इति पूर्ववत् । देवयज्याया इति मन्त्रयोरन्तः । १ क. "सु दर्श" । २ ख.शंपूर्ण । ३ क. ग. य. 'या चपखदिष्टं ब्राह्मणवन्त इति । ५ क. ग, घ, इ. च, छ, ज. स. स. ८, ढ. दक्षिणाम् ।