पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १८१

स्रुवेणाऽऽज्यस्थाल्या आज्यमादायाऽऽप्या- यतां ध्रुवा घृतेनेति ध्रुवामाप्याययति ।

पूर्व गृहीतेनाऽऽज्येन न्यूनां जातां पुनः समी करोत्याप्यायतामिति मन्त्रेण निक्षिप्तेनाऽऽज्येन त्रुवगतेन ।

सर्वत्रैवम् ।

यत्र यत्र ध्रुवाया आज्यं गृह्यते तत्र तत्र प्रतिग्रहणं समन्त्रमनन्तरमेवाऽऽप्यायन. मेवमेव कार्य यावन्नाऽऽप्यायित तावदन्यत्र ग्राह्यमित्यर्थः ।

अग्नीत्परिधीꣳ श्चाग्निं च त्रिस्त्रिः समृड्ढीति संप्रेष्यति ।

अग्निमग्नीत्रिस्त्रिः संमृड्ढीति ब्राह्मणोक्तेन विकल्पः । अग्निशब्देन समीपलक्षणया परिधयो गृह्यन्ते । अजहल्लक्षणया चाग्निरपि गृह्यते । वीप्साऽग्निमात्रे युक्ता । ततो ब्राह्मणशेषे परिधानसमाष्टीति दर्शनाच्छाखान्तरीयवदेवार्थों व्याख्येयः ।

इध्मसंनहनानि स्फ्य उपसंगृह्याऽऽग्नीध्रः प्रदक्षिणमनुपरिक्रामन्परिधीन्संमार्ष्टि मध्यममुदञ्चं प्राञ्चावितरौ ।

इध्मस्य सनहनानि बन्धनशुल्वानि बहुवचनं तस्य धातवोऽनेके तानुथ्यकत्र कृत्वा स्फ्येन सह धृत्वा मिलितः संमार्गः कार्य इत्यर्थः । प्रदक्षिणमनुपरिकामन्नित्युत्तरतः स्थितः प्राङ्मुख एव, मध्यममुश्चमिति प्राचीनत्वव्यावृत्त्यर्थ, संमृज्य ततोऽणाss. हवनीयं गत्वा दक्षिणत उदङ्मुखो दक्षिणाय संमृज्यापरेणाऽऽगत्योत्तरार्ध्य संमृज्य यथेतं प्रत्येति ।

अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेति त्रिरग्निम् ।

संप्रेषे वीप्सयैव परिधिविषयोऽभ्यासः सिध्यतीति परिध्यर्थे सूत्रकृता नोक्तः । अग्निमित्यनेन वीप्सासंबन्धायोग्यतामाशङ्क्य स्वब्राह्मणे याऽऽघारे शब्देन लक्षि- तसमुदितपदार्थानां त्रिस्त्रिरिति वीप्सा संबध्यत एवमत्र शाखान्तरीयेऽपि परिध्य- ग्निसमुदाये वीप्सासंबन्धो व्याख्यातुं शक्यत इत्यभिप्रायेणाग्निसमार्ग एव त्रिरित्यु- क्तम् । मन्त्रेण सकृत्तूष्णी द्विः परिधीस्तूष्णीमेव त्रिनिरिति । उत्तरविध्यर्थं परिभाषामारचयति-

सर्वास्वाहुतिषूपभृता जुहूमुपदधाति मुखतोऽभिहृत्योपभृति जुहूमवदधाति होष्यꣳस्तेनैव

१ ख. अतो । २ ख. 'थाऽमिश' । ३ क. ग. च. छ. ट, ठ, भृज्जु । घ. ज. झ. न. भृति जु। र क. ग. ङ. च. छ ज. में.म. ट. ठ. ढ, 'पधारयति ! ५ क. ग. च. ट. "हुमुपधा। छ. उ. “दूमुपद।