पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७९ ब्राह्मणस्य तृतीयस्य हविषो लोपः । तदनुरूपमानुपूर्यमुच्चैरुपांशुत्वं च । अमावास्याया- मग्निरिन्द्रश्च देवते अग्निर्महेन्द्रश्चेति वा । अग्निरिन्द्रानी च देवते त्य(अ)संनयत इति । इति सत्यापादहिरण्यकेशिसूत्रस्य व्याख्यायां प्रयोगवैजयन्त्यां महादेवकृतायां प्रथममश्रेऽष्टमः पटलः ।। ८ ।। सत्यापाढीयसूत्रस्य व्याख्यायां प्रथमोऽधुना । प्रश्नः समालो गूढार्थः परिभाषासमन्वितः॥१॥ इति हिरण्यकेशिसूत्रव्याख्यायां प्रथमः प्रश्नः ॥१॥

2.1 अथ द्वितीयप्रश्ने प्रथमः पटलः ।

अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति समिध्यमानायानुब्रूहीति चाऽग्नये देवेभ्यः समिध्यमानाय होतरनुब्रूहीति वा ।

त्रितयान्यतमेन प्रैषमन्त्रेण होतारं संप्रेष्यति । नात्राऽऽत्मसंस्कारार्थः श्रेषोऽनुवच- नस्य होतृकर्तृकत्वात् । होतरि प्रविश्य स्थिते वेदिओण्यां संप्रेषकालः । एका समिध. मादाय संप्रेष इति सूत्रान्तरे दर्शितमिति माध्यकृतोक्तम् । उक्तं च कात्यायनेनेमा- समिधमादाय संप्रेष्यतीति । सर्वथा तथैव युत्तामेतदन्यथा समिध्यमानायेति वर्तमानता व्यपदेशः कथं स्यात् । अत्र चित्तिः मुगित्यादि याजमानम् ।

आसीनः प्रणवे प्रणवे समिधमादधाति ।

अत्राऽऽसीनग्रहणादन्यत्रानियमो दर्शपूर्णमाप्तकर्मस्विति सिद्धम् ।होत्रा सामिधेनी- नामन्ते प्रणव उच्चार्थमाण एवैकैकां समिधमादधाति । आहवनीयानाविति सामा. दग्नये समिध्यमानायेति प्रेषेऽनेराहवनीयस्य ग्रहणं मुख्यत्वाच्च परिधिप्रधिमन्वव- हृत्येति सर्वाणीधमकाष्ठानि सस्पर्शयतीति लिङ्गाच्च । एवं चैकादशसु समित्सु निहितासु-

समिद्धो अग्न आहुतेत्यस्यामुत्तमायां वाऽनूयाजसमिधमवशिष्य सर्वमिध्ममादधाति ।

अत्रैकां समिधमन्यानार्थ प्रज्ञातां निधाय समिद्धो अग्न इत्यस्यामन्च्यमानाया. मृच्येव न प्रणवे सर्वमवशिष्टम् । अत एवोक्तमापस्तम्बेन सर्वमिध्मशेषमादधातीति । सर्वमिध्मं समिच्चतुष्टयम् । अथवोत्तमायामत्रापि पूर्ववत्समिञ्चतुष्टयम् । इति द्वौ पक्षौ । - १ ख. छ. द. दर्शनमि' । २ ख. ट. येत्यादि. ३ क. ग. च. छ. ट. छ. ति च लिं'। ४ घ, ङ, ज. श. म. द.तेखेतस्था।