पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्र- देवेभ्यो जुष्टर सदनाय बहिरित्यपि लिङ्गं बहिष एवं सदनत्वं ब्रवीति । मृदुत्वं च कुत्रोपयुज्येत पात्री प्रत्याधारत्वे । न च स्योनं ते सदनमिति पायामुपस्तीर्णस्यापि सदनतेति वाच्यम् । निधानमात्र प्रत्येच सा सदनता संवपनार्थमुत्पन्नायाः पायाः प्रसङ्गेन । बहिषस्तु हविराधारत्वेनैवोत्पत्तेः साक्षादाश्रयतेत्यछमतिप्रसङ्गेन ।

मध्ये वेदेः सानाय्यकुम्भ्यौ संधाय व्यूहति दक्षिणस्याꣳ श्रोण्याꣳ शृतमुत्तरस्यां दधि ।

वेद्या द्वे कुम्म्यौ परस्परं पीयित्वा पश्चादेकैका क्रमेण न्यूहति पृथक्पृथक्स्थाप- यति, तदेवाऽऽमादनं शब्दान्तरेणोक्तम् । तथैवोक्तं स्पष्टमापस्तम्बेन । अन्यथा ह्यासन्नानीति याजमानेऽनुवादो न युक्तः स्यात् । यज्ञोऽसीत्यादि याजमानम् ।

अयं वेदः पृथिवीमन्वविन्दद्गुहा सतो गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्वित्यग्रेण ध्रुवां वेदं निधाय ।

धुवामणेत्येनवन्यतरस्यामदूरेऽपञ्चम्या इत्यदूरेऽयात्पुरत एनपा द्वितीयेति द्वितीया ।

वेद्यन्तान्परिस्तीर्य ।

वेद्या अवयवान्प्रान्ते विद्यमानान्परितः परिभोननीयदर्भराच्छाच प्रदक्षिणमुद- 'गपवर्गम् ।

होतृषदनं कल्पयति कल्पयति ।। २७ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्नेऽष्टमः पटलः .।। ८ ।।

इति हिरण्यकेशिसूत्रे प्रथमः प्रश्नः ॥१॥

होता निषीदत्यस्मिंस्तद्धोतृषदनं दर्भमयमासनं तत्कल्पयति समर्थमासनयोग्यं करो- ति । होतृस्थानं वेद्या उत्तरश्रोणेरुत्तरतो होसृप्रत्ययं तत्र प्रागप्रमुदगर्ग वा करोती. त्यर्थः । द्विरुक्तिः प्रश्नसमाप्त्यर्था याज्ञिकप्रसिद्धया च प्रभपटलव्यवहारसिद्धयर्थी । होतरेहोत्यामनितो होतेति बाढच्ये दर्शनाद्वैखानसेन होतरेहोति होतारमामन्त्रयत इति मत्रितत्वाच कार्य स च यदि पृच्छेत्-अध्वर्यो देवता आचक्ष्व तोसामानुपूर्व्य- मुच्चैरुपांशुतां चेति । तस्येदं प्रतिवचनम्-पौर्णमास्वामानिरनीषोमौ, अग्नीषोमी च देवताः । अग्निविष्णुरग्नीषोमौ च देवता इति वा । अग्निः प्रजापतिरमिषोमौ च देवता इति वा । उपांशु प्रथमावग्नीपोमावुषांशु विष्णुः प्रजापतिरिति वा । असोमयाजिनो स्पष्टमन्यत् । १ ख. यणमित्य ।