पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७५ यदा तदा तत्र स्थापनं न संमवति तस्मादादत्त इति नोक्तं, वामेन विना विधान मुतरां न संभवति । यथा न भिद्यते यथा च न पर्यावर्तते तथा संपादयन्नुदासयति ।

वेदेन भस्म परिमृज्य ।

पुरोडाशलग्नं भस्म परिमृज्य परितोऽपगमय्य ।

तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इत्युपस्तीर्णे पात्र्यां निदधाति ।

प्रकृतत्वात्पुरोडाशमेव । पायामुपस्तीर्णे घृतेऽदृष्टार्थत्वनिवारणायोपस्तीर्ण इत्युक्तं, सदनं धृतमेव स्योनं ते सदनं करोमीति मन्त्रलिङ्गात्तस्मिन्सीदेत्यत्रोलिङ्गनिर्देशाच्च न पाच्या अधिकरणता । अत एव न पात्रीसंस्कारार्थमुपस्तरणं किंतु पात्र्यां यदुपस्तीर्णमाज्य तत्र निदधाति स्थापयति । उद्वासनप्रभृतिकाण्डानुसमयेन कार्य तथैव द्वितीये ग्रहणं सादनान्तमिति कात्यायनेनोक्तं वचनादिति च । यवमयः पुरोडाशस्तदा वीहीणामिति लिङ्गविरोधान्न मन्त्रस्तूष्णीमेव निधानं तथा वैखानसेन स्पष्टमुक्तम् । बीहिप्रतिनिधियव. मयेऽस्त्येव मन्त्रः । एवं विकृतिष्वपि ज्ञेयम् । यदि द्वितीयं शतं तदा नोपस्तरण द्वितीयमभिधार्य हहत्युद्वासयति । सायंदोहेन सहैव व्याख्यातम् ।

इरा भूतिः पृथिव्यै रसो मोत्क्रमीदित्येकै- कशः कपालान्यभिघार्य संख्यायोद्वासयति ।

काण्डानुप्समयामकैकश इत्युक्तम् । संख्यायोद्वासयतीति श्रुतौ पौर्वापर्यमुक्त

स्वाप्रत्ययार्थेन ल्यपा । तत्रैव शाखान्तरीयमुपसंहृत ल्यपैवाभिघायेति । एकमभिधार्य में तदेव संख्यायोद्वासयतीत्येवमन्यत् | त्वाश्रुतिकृतः काण्डानुपमयो दर्शितः । अन्यथै- कैकश इत्यनर्थकं बहुवचनात्तेनैकप्रातिपदिकनैकद्रव्यता प्रतीयते । तथाऽपि कपालानां संख्यायोद्वासयतीति संख्यानेनोद्वासनमुक्तं संख्यापयतीत्येतस्य व्यपोद्धाटनं साधनमा- वोपधानात् । उद्वासनमन्त्रविधानार्थ संख्यायेत्युक्त संख्याशब्देन मन्त्रेण स. तु वैखा- नसेनोक्त एक द्वे त्रिणीत्यादिभिरिति । ततस्तु प्रत्येकमेव संख्यामन्त्रो भिन्नस्तेनोद्वासन चैकन च संख्याय सर्वाणि पश्चावासनं भवति, ल्यपोऽनर्थकत्वमापयेत तथैकैकश इति संख्यायोद्वासयतीत्यनेनापि संबध्यते न त्वेकमित्यदृष्टार्थ गणनं त्यपा संरूपायैकैकश उद्धासयतीति साधनतया दृष्टार्थत्वमा(त्वा)पादनात् । यद्यपि कपालानीत्येकद्रव्यत्वेन सकृन्मत्रो भवेत्तथाऽपि वचनादमिधारणमपि ल्यपोद्वाप्सनाङ्गमेवेत्युक्त्वैकैकश इत्यनेन यद्धास्यते कपालं तदेवाभिधायेंति संयुक्तत्वं प्रदर्शितम् । तथा च प्रथमस्योद्वासनेन 7. द्वितीयमभिधारणं व्यवहितमिति कृत्वा पुननिीयस्याभिधारणं मन्त्रेणैव कार्यमिति १५ ख. र. ज झ. स. ह. दस्त प्र । २. व । उदस्तरणस्रा'। ३ क. ग. च, छ. ठ. ड. शितं । क. ग च, छठ, ड,चनम् । तेन । -