पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- प्रयच्छतीत्यनुवृत्तिः । यजमानो धारयन्नास्त इति याजमाने वक्ष्यति । इति सत्यापाढहिरण्यकेंशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेव कृतायां प्रथमप्रश्ने सप्तमः पटलः ।।७।।

1.8 अथाष्टमः पटलः।

बर्हिषा वेदिꣳ स्तृणाति ।

वेदेहविराधारत्वेन श्रवणार्हिषस्तत्संस्कारार्थत्वेनोपादानान्मन्त्रस्य बहिरर्थत्वेन पर्यवसानाचेतः परं यदुच्यतेऽङ्गनातं तेनानुष्ठितेनार्थावदेः स्तरणमेव भवति, तत्तूष्णी. मेवेति वक्तुमिदं सूत्रम् । बर्हिःशब्दो यद्यपि न संस्कारवचनस्तथाऽपि संस्कृतस्या- न्यत्राविनियोगाइवसदनमारभ इत्यादिलिङ्गाच प्रकृतमेव बर्हिर्नापूर्वम् । तेन वेदि. माच्छादयति । कथमित्यपेक्षिते पूर्वाङ्गान्या (ण्या) ह-

तृणैरन्तर्धायाक्ष्णया शुल्बꣳ स्तृणाति ।

तृणैद भैरन्तर्हितां कृत्वा तस्यां शुल्वं बर्हिःसनहनं तस्यैव द्वितीयया प्रतिपाद्यत्वा- नापूर्वं कृत्वा स्तृणाति वितनोति । वैदेर्दक्षिणपार्श्वेऽक्ष्णया नितिदिशि मूलमीशान्येऽ. अम् । अनुवृत्तस्य स्तृणातेराच्छादनार्थत्वाच्छुत्वमित्यनेनासंबन्धमाशङ्कय पुनः स्तृणा- तीति धात्वन्तरमेव प्रयुक्तम् ।

दक्षिणं वेद्यन्तमित्येकेषाम् ।

तृणैरन्तर्धाय तत्र प्रागप्रमुदगनं वा शुल्वं स्तृणातीत्यन्वयः ।

देवबर्हिरूर्णाम्रदसं त्वा स्तृणामीत्यग्रैर्मूलान्याच्छाद- यन्बहुलमनतिदृश्नं प्रागपवर्गं वा त्रिधातु पञ्चधातु वा ।

स्तृणातीत्यनुवर्तते । बहिरिति विपरिणामेनाध्याहारेण च विशेष्यं ज्ञेयं मन्त्रे देवबाहरितिदर्शनाच्च । बर्हिः स्तृणाति प्रजा वा इति ब्राह्मणे च स्पष्टं द्वितीयान्तबार्ह:- शब्दस्य दृष्टत्वाच्च । त्रयो धातवो विभागा अवयवा यस्मिन्वहिपि तत्तथा । तथा पञ्च- धातु बहिनिधनरूपेण संनद्र, निधनानि त्रिप्रभृति विषमाणिं चतुष्प्रभृति समानि वा तर्ष बहियंदा स्तृणाति तानि यदि त्रीणि पञ्च वा स्युस्तदा तान्येव धातवो यदा चत्वारि स्युस्तदा चतुर्थ त्रिष्वेव मेलयित्वा त्रिधातु करोति । यदा षट्प्रभृति निधनानि १ क ख ग. च. छ. 2. उ. इ. 'गदिमन्त । २ प. ज. स. भ. इ. इ. "लान्य- भिच्छा।