पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 ७० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

स्वधा पितृभ्य इति प्रोक्षण्यवशेषं निन यति दक्षिणस्याः श्रोणेः संततमोत्तरस्याः ।

गच्छतेति मन्त्रान्तः । दक्षिणस्या वेदिश्रोणेः सकाशमारम्योत्तरस्याः श्रोणेः पति प्रोक्षणीनामवशिष्टमुदकं पातयति। पितृभ्यो बहिषय इदमिति यानमान, स्मात उभयो- रुदकस्पर्शः । अवशेषमित्यनेनावशिष्टे स्कन्ने निनपनलोप इति न्यायविदः । सत्रोदकम- न्यस्प्रतिनिधित्वेन गृहीत्वा देवताम्यो निनयेविति सूत्रकृतां मतम् ।

पूषा ते ग्रन्थिं विष्यत्विति बर्हिषो ग्रन्थिं विष्यति ।

विष्यति मुश्चवि ।

विष्णोस्तूपोऽसीति पुरस्तात्प्रस्तरं गृह्णाति ।

प्रन्तरं पुरस्ताझामे बार्हपः सकाशानिर्गमयन्त्रस्तरं गृह्णाति हस्तेन । एतदेवाऽऽप. स्तम्बेन स्पष्ट मुक्तमाह्वनीयं प्रतिकचिवति ।

नावाञ्चं निरायच्छति ।

अवाञ्चं पश्चादपवर्ग न बार्हपः सकाशानिर्गमयति ।

नोर्ध्वमुद्यौति ।

ऊर्ध्व नोपयच्छति।

न विधुनोति ।

हस्तेन सह न विधुनोति ।

न विकम्पयति ।

कम्पन हस्ते स्थित एवं प्रस्तस्यैनम्न करोति ।

कर्षन्निवापयच्छति ।

बहिषः सकाशाच्छनैरेव वेद्यां कनिषन्पृशकरोति ।

यजमाने प्राणापानौ दधामीति प्रस्तरे पवित्रे अपिसृज्य ।

स्थापयित्वा।

प्राणापानाभ्यां त्वा सतनुं करोमीति ब्रह्मणे प्रयच्छति ।

अप्रेणा हवनीयं प्रयच्छति ।

ब्रह्मा यजमानाय ॥ २५ ॥

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने सप्तमः पटलः ॥ ७ ।।


क. ख, ग. छ.ट, निनीय । २ ख.ट. 'रस्य त। २२